[Rudravidhānapūjā]

Metadata

Bundle No.

RE20199

Type

Manuscrit

Language

Sanskrit

Creator

appaacaattiriyaal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005338

Manuscript No.

RE20199a

Title Alternate Script

[रुद्रविधानपूजा]

Language

Script

Scribe

Appācāttiriyāl

Type

Manuscript

Material

Condition

Damaged

Folios in Text

3

Folio Range of Text

[1a-3b]

Lines per Side

4 - 7

Folios in Bundle

43

Width

2.7 cm

Length

26 cm

Bundle No.

RE20199

Miscellaneous Notes

This text contains mantra-s from the portion of the kṛṣṇayajurveda for the worship of śiva and also some passages recited in offering arghya to śiva and other gods

Manuscript Beginning

on namas te rudramanyava utota namaḥ। namas te astu dhanvane bāhubhyām uta te namaḥ। āvāhanam। oṃ yā ta iṣuś śivatamā + tava tayā no rudra mṛḍaya। āsanam। oṃ ya te rudra 'sivā tanuragho + j[c]ākaśīḥ। pādyam।

Manuscript Ending

sureśa vyomanāyuktaṃ sarvasiddhipradāyaka। sarvaṃ maṅgaladātṛtvaṃ turī + bho।4। ambikāyai namas tubhyaṃ namas te devi pārvati idam arghyaṃ pradāsyāmi suprītā bhava sarvadā।5। subrahmaṇya mahābhāga kārttikeya ṣaḍānana sarvaiśvaryābhivṛddhyartham idam arghyaṃ gṛhāṇa bho[ḥ]।6।

Catalog Entry Status

Complete

No. in Descriptive Catalog

460.1

Key

manuscripts_005338

Reuse

License

Cite as

[Rudravidhānapūjā], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383567