[Rudravidhānapūjā]
Metadata
Bundle No.
RE20199
Type
Manuscrit
Language
Sanskrit
Creator
appaacaattiriyaal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005338

Manuscript No.
RE20199a
Title Alternate Script
[रुद्रविधानपूजा]
Language
Script
Scribe
Appācāttiriyāl
Type
Manuscript
Material
Condition
Damaged
Folios in Text
3
Folio Range of Text
[1a-3b]
Lines per Side
4 - 7
Folios in Bundle
43
Width
2.7 cm
Length
26 cm
Bundle No.
RE20199
Other Texts in Bundle
Miscellaneous Notes
This text contains mantra-s from the portion of the kṛṣṇayajurveda for the worship of śiva and also some passages recited in offering arghya to śiva and other gods
Manuscript Beginning
on namas te rudramanyava utota namaḥ। namas te astu dhanvane bāhubhyām uta te namaḥ। āvāhanam। oṃ yā ta iṣuś śivatamā + tava tayā no rudra mṛḍaya। āsanam। oṃ ya te rudra 'sivā tanuragho + j[c]ākaśīḥ। pādyam।
Manuscript Ending
sureśa vyomanāyuktaṃ sarvasiddhipradāyaka। sarvaṃ maṅgaladātṛtvaṃ turī + bho।4। ambikāyai namas tubhyaṃ namas te devi pārvati idam arghyaṃ pradāsyāmi suprītā bhava sarvadā।5। subrahmaṇya mahābhāga kārttikeya ṣaḍānana sarvaiśvaryābhivṛddhyartham idam arghyaṃ gṛhāṇa bho[ḥ]।6।
Catalog Entry Status
Complete
No. in Descriptive Catalog
460.1
Key
manuscripts_005338
Reuse
License
Cite as
[Rudravidhānapūjā],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383567