Ātmārthaliṅgapratiṣṭhāvidhi
Metadata
Bundle No.
RE20199
Type
Manuscrit
Language
Sanskrit
Creator
appaacaattiriyaal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005341

Manuscript No.
RE20199d
Title Alternate Script
आत्मार्थलिङ्गप्रतिष्ठाविधि
Language
Script
Scribe
Appācāttiriyāl
Type
Manuscript
Material
Condition
Damaged
Folios in Text
9
Folio Range of Text
[13a] - [21b]
Lines per Side
4 - 7
Folios in Bundle
43
Width
2.7 cm
Length
26 cm
Bundle No.
RE20199
Other Texts in Bundle
Miscellaneous Notes
This text gives the vedic method of installation of liṅga for personal worship
Manuscript Beginning
skandaḥ : śṛṇu kumbhaja vakṣyāmi pratiṣṭhāyāḥ kramaṃ śubham। ātmārthasya ca liṅgasya vedoktenaiva vartmanā। pūrvapakṣe dvitīyāyāṃ tṛtīyāyāṃ śubhe dine। aṣṭamyāṃ vā daśaṃyuāṃ vā rākāyāṃ ca viśeṣataḥ। gurvindubudhaśukrāṇāṃ vāre sarvaśubhāvahe।
Manuscript Ending
yathāśakti dakṣiṇātāmbūlañ ca dattvā tebhyaḥ āśiṣaṃ gṛhitvā ṣaḍakṣa[ra?]mantrāñ japan pra......ṃuktaprakāreṇa śivapūjāṃ kuryāt। śivapratiṣṭhāvidhi[s] samāptaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
460.4
Key
manuscripts_005341
Reuse
License
Cite as
Ātmārthaliṅgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/383570