Aṁśumattantra (Nityapūjāprāyaścittavidhi)
Metadata
Bundle No.
RE22712
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006289

Manuscript No.
RE22712i
Title Alternate Script
अंशुमत्तन्त्र (नित्यपूजाप्रायश्चित्तविधि)
Language
Script
Type
Manuscript
Material
Condition
Bad and injured
Folios in Text
15
Folio Range of Text
53a - 67a
Lines per Side
7 - 11
Folios in Bundle
67
Width
4 cm
Length
37.3 cm
Bundle No.
RE22712
Other Texts in Bundle
Miscellaneous Notes
This text contains the procedure of doing expiatory rites for the lapses
Manuscript Beginning
prāyaścittavidhiṃ vakṣye śrūyatāṃ ravisattamā[a]। prāyovināśaṃ ityuktaṃ cittaṃ sandhānamucyate। vināśasya tri sandhanaṃ prāyaścittamiti smṛtaṃ। brāhmīmuhūrttamārabhya kṣetrapālārcanāntakam॥ kriyāṇāṃ karaṇe caiva vyatyase'viparitake। vismṛte dravyahīne cā[a] prāyaścittaṃ vidhiyute।
Manuscript Ending
pañcaśuddhiṃ kramaṃ kṛ...ṭtaraṃ śataṃ। ekādaśāhi pakṣāntaṃ māsāntaṃ yajananna cet॥ mahāmāryādi pravartante tadrāṣṭre kalaho bhavet। taddoṣa śa........prokṣaṇamad (t)hācaret॥ dvimāsādyaṣṭamāsāntaṃ nityapūjāvihinakam। bhupatistvanyathā caiva mahāmaū pravarttate। catuśśata ........payet parameśvaram। navamasādivarṣāntaṃ pūjāhīnantu sambhavet। paracakrāt bhayaṃ rājye bhūpatistvanyathā bhavet।........ṃaṃ kṛtvā sahasrakalaśaiḥ kramāt। ityaṃsumān[mat] tantre nityapūjāprāyaścittavidhi paṭalaḥ॥
Catalog Entry Status
Complete
No. in Descriptive Catalog
565.9
Key
manuscripts_006289
Reuse
License
Cite as
Aṁśumattantra (Nityapūjāprāyaścittavidhi),
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/384538