Bhadrakālī Aṣṭottaraśatanāmāvali

Metadata

Bundle No.

RE25190

Type

Manuscrit

Subject

Nāmāvali, Bhadrakālī

Language

Sanskrit

Creator

[ga.napati"sruti]

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_006745

Manuscript No.

RE25190e

Title Alternate Script

भद्रकाली अष्टोत्तरशतनामावलि

Subject Description

Language

Script

Scribe

[gaṇapatiśruti]

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3+1=4

Folio Range of Text

14b - 16a

Lines per Side

7

Folios in Bundle

59

Width

3.3 cm

Length

32 cm

Bundle No.

RE25190

Miscellaneous Notes

For general information, see RE 25190a. There is an extra folio at the end of this text, which record verses pertaining to bhadrakālī, read: śūlāgrabhinnamahiṣāsurasṛṣṭipīḍāṃ mṛdapāda khaḍgarucirāṃgadabāhudaṃḍāṃ abhyarcya paṃcaśaradāna gadā navamyāṃ dugre[durgena] ugra duritā nitaraṃtimarchyāṃ ॥

Manuscript Beginning

Fol - 14b, col - 1, l - 1; atharvaṇotbhavāyai namaḥ । kālyai namaḥ । bhadrakālyai nama.ḥ । kapālinyai namaḥ । kapālamālāsavāṃ yai mamaḥ । pāśāṃkuśadharāyai namaḥ । aghorarūpiṇyai namaḥ । raudryai namaḥ । jvālāmukhyai namaḥ । mahābālāyai namaḥ ।

Manuscript Ending

Fol - 16a, col - 1, l- 1; …ṇamaḥ । smṛtyai namaḥ । dhṛtyai namaḥ । medhāyai namaḥ । sarvasaubhāgyadāyinyai namaḥ । śrībhadrakālyai namaḥ । aṣṭottarakuṃkumārcanaṃ samarpayāmi ॥ śubhamastu akṣayanāma saṃvatsara bhādrapada vadya 1 maṃgalavāsa samāptaḥ ॥ gaṇapatiśrauti ॥

Catalog Entry Status

Complete

Key

manuscripts_006745

Reuse

License

Cite as

Bhadrakālī Aṣṭottaraśatanāmāvali, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385004