Uddharaṇavidhi
Metadata
Bundle No.
RE25190
Type
Manuscrit
Subject
Śrāddha, Prayoga
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_006749

Manuscript No.
RE25190i
Title Alternate Script
उद्धरणविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
4
Folio Range of Text
1a - 4b
Lines per Side
7
Folios in Bundle
59
Width
4.8 cm
Length
34.8 cm
Bundle No.
RE25190
Other Texts in Bundle
Miscellaneous Notes
For general information, see RE 25190a
Manuscript Beginning
Fol - 1a, l - 1; athāghṛṇavidhiḥ । ādau mahāsanaṃ kalppurvakaṃ snātvā । nityakarmādikaṃ nirvartya । atha paṃcadaśadarbhaiḥ kurcaṃ kṛtvā । kismulaṃ graṃthikuryādagraṃ tu caturaṃgulaṃ । ekonannākaṃsyādinyaset । kurcalakṣaṇaṃ । tataḥ sakalpya śrīviṣṇuprītyarthaṃ amukakṣetre amukatīrthe amukardevabrāhmaṇasannidhau amukagotrodbhavaṃ pretabhutaṃ pitaraṃ tadutdharaṇaṃ kariṣye ।
Manuscript Ending
Fol - 4a, l - 4; āgatosmin gayāṃ deva pitṛkārye janārdana । tvameva sākṣi bhagavān pitṛṛnuddhāraṇo bhava । iti piṃṇḍavisṛjet paścāttīrthaśrāddhaṃ kṛtvāpakriyā śaramityuktaṃ dakṣiṇā jīvamucane । kriyā dakṣiṇāhīnā yā nirjīvā niphalā bhavet । iti uddharaṇavidhi samāptā । subhaṃ ॥ tilataṃḍulagodhumayavamāṣakaṃ gukāḥ mudgāni canakaṃ caivā . yetenavagrahadevatāḥ । laṃkānātha daśānanogratapasā gānena kaṣṭodbhavā ।
Catalog Entry Status
Complete
Key
manuscripts_006749
Reuse
License
Cite as
Uddharaṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385008