Kāraṇāgama - Jīrṇoddhāravidhi

Metadata

Bundle No.

RE27490

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā, Jīrṇoddhāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007596

Manuscript No.

RE27490b

Title Alternate Script

कारणागम - जीर्णोद्धारविधि

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

3

Folio Range of Text

62a - 64a

Lines per Side

8

Folios in Bundle

154

Width

3.6 cm

Length

34.2 cm

Bundle No.

RE27490

Manuscript Beginning

Fol - 62a, l - 1; jīrṇoddhāravidhiṃ vakṣye sarvāriṣṭavināśanam। liṅgasya piṇḍikāyāśca berasyāpyālayasya tu॥ taruṇālayasya liṅgasya parivārālayasya tu। prākārasyaiva cānyeṣāmutthānañcottarakriyām॥

Manuscript Ending

Fol - 64a, l - 3; evaṃ yaḥ kurute martyassapuṇyāṃ gatimāpnuyāt। ihaiva dhanavān śrīmān so 'nte sāyujyamāpnuyāt॥ iti kāraṇe pratiṣṭhātantre jīrṇoddhāraṣṣaṣṭhaḥ paṭalaḥ॥ śubham astu॥

Catalog Entry Status

Complete

Key

manuscripts_007596

Reuse

License

Cite as

Kāraṇāgama - Jīrṇoddhāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385885