Śaivabhūṣaṇa
Metadata
Bundle No.
RE27490
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Nibandha
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007597

Manuscript No.
RE27490c
Title Alternate Script
शैवभूषण
Subject Description
Language
Script
Commentary Alternate Script
with commentary
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
20
Folio Range of Text
65a - 84a
Lines per Side
8
Folios in Bundle
154
Width
3.6 cm
Length
34.2 cm
Bundle No.
RE27490
Other Texts in Bundle
Manuscript Beginning
Fol - 65a, l - 1; natvā śaṅkaramambikāṃ gaṇapatiṃ ṣāṇmāturannandinantatpaścātsamayānvavāyanivahan madbodhakandeśikam। nānāvarṇavicitraśabdaracanāhemākulāgāminā śaivānāṃ kriyate śivāgamavacoratnāñcitaṃ bhūṣaṇam॥ 1॥ anena ślokena samastamaṅgalavāptikaraṇaṃ sveṣṭadevatānamaskārapūrvakaṃ śātranāmadheya yamuktamiti jñeyam। atha saptavidhaśaivanāmocyate -
Manuscript Ending
Fol - 84a, l - 7; anyonya bhūṣaṇaḥ hyetat śāstraṃ samyak bibharttayaḥ। samneva bhūṣaṇañcāsya tasedaṃ bhūṣaṇantataḥ॥ 192॥ śrotṛṇāṃ paṭhatāṃ bhadraṃ bhuyācchmbhuprasādataḥ। bhuktimuktirabhīṣṭaśca bhuyāt granthakṛto niśam॥ śaivabhūṣaṇaṃ samāptam। śrīparadevatāyai namaḥ। dharmasambardhanyai namaḥ। śrīsubrahmaṇyagurave namaḥ। asmat gurucaraṇāravindābhyānamaḥ॥ śubhmastu॥
Bibliography
Printed under the title: caivapūṣaṇam in Grantha script and Tamil commentary, ed. by K. M. Cuppiramaṇiya Cāstri, pub. at civākama cittānta paripālana caṅkattār, 1925. See SAIVA-SIDDH 0030, IN 11137, RE 6298
Catalog Entry Status
Complete
Key
manuscripts_007597
Reuse
License
Cite as
Śaivabhūṣaṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/385886
Commentary