Prāṇapratiṣṭhā
Metadata
Bundle No.
RE27567
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007967

Manuscript No.
RE27567b
Title Alternate Script
प्राणप्रतिष्ठा
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
[4b] - [5b]
Lines per Side
7
Folios in Bundle
154+9=163
Width
3 cm
Length
42.3 cm
Bundle No.
RE27567
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 27567a
Manuscript Beginning
Fol - [4b], l - 2; śirasi brahmaviṣṇurudrebhyo ṛṣibhyo namaḥ । mukhe ṛgyajussāmebhyo cchandobhyo namaḥ । hṛdi parāprāṇaśaktyai devatāyaiḥ namaḥ । guhye oṃ āṃ bījāya namaḥ । pādayo oṃ hrīṃ śaktaye namaḥ। nabhau [nābhau] kroṃ kīlakāya namaḥ । iti vinyasya prāṇapratiṣṭhārthe viniyoga iti kṛtāñjalirvadet ।
Manuscript Ending
Fol - [5a], l - 7; iti dhyātvā । haṃ mama praṇā iha praṇāḥ। ityādi । 15। mama jīva ihasthitāḥ । āṃ ityādi . . . . Ndriyāṇi । ām ityādi mama vāṅmanaścakṣuśśrotraghrāṇaprāṇā ihāgatya sukhañcirantiṣṭhantu svāhā । iti prāṇapratiṣṭhā ।
Catalog Entry Status
Complete
Key
manuscripts_007967
Reuse
License
Cite as
Prāṇapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386266