Prāṇapratiṣṭhā

Metadata

Bundle No.

RE27567

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007967

Manuscript No.

RE27567b

Title Alternate Script

प्राणप्रतिष्ठा

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

[4b] - [5b]

Lines per Side

7

Folios in Bundle

154+9=163

Width

3 cm

Length

42.3 cm

Bundle No.

RE27567

Miscellaneous Notes

For general information see RE 27567a

Manuscript Beginning

Fol - [4b], l - 2; śirasi brahmaviṣṇurudrebhyo ṛṣibhyo namaḥ । mukhe ṛgyajussāmebhyo cchandobhyo namaḥ । hṛdi parāprāṇaśaktyai devatāyaiḥ namaḥ । guhye oṃ āṃ bījāya namaḥ । pādayo oṃ hrīṃ śaktaye namaḥ। nabhau [nābhau] kroṃ kīlakāya namaḥ । iti vinyasya prāṇapratiṣṭhārthe viniyoga iti kṛtāñjalirvadet ।

Manuscript Ending

Fol - [5a], l - 7; iti dhyātvā । haṃ mama praṇā iha praṇāḥ। ityādi । 15। mama jīva ihasthitāḥ । āṃ ityādi . . . . Ndriyāṇi । ām ityādi mama vāṅmanaścakṣuśśrotraghrāṇaprāṇā ihāgatya sukhañcirantiṣṭhantu svāhā । iti prāṇapratiṣṭhā ।

Catalog Entry Status

Complete

Key

manuscripts_007967

Reuse

License

Cite as

Prāṇapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386266