Pradoṣadyāpanavidhi

Metadata

Bundle No.

RE27567

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_007972

Manuscript No.

RE27567g

Title Alternate Script

प्रदोषद्यापनविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Manuscript Extent

[Complete]

Folios in Text

8

Folio Range of Text

[21a] - [26a]

Lines per Side

8

Folios in Bundle

154+9=163

Width

3.5 cm

Length

42.9 cm

Bundle No.

RE27567

Miscellaneous Notes

For general information see RE 27567a. Before this text folios [19] & [20] records certain 'mantraprayoga' which reads: " aṃ śrī kaṇṭhapūrṇodarībhyāṃ namaḥ । āṃ kenanteśa virajābhyāṃ namaḥ। iṃ sukṣmeśaśālmalībhyāṃ namaḥ । etc

Manuscript Beginning

Fol - [21a], l - 1; athātaḥ pradoṣodyāpanavidhiṃ vyākhyāsyāmaḥ । ṛṣayaḥ । athātassaṃpravakṣyāmi pradoṣodyāpantataḥ samyaguktantvayā sūta pradoṣa mahimāhinaḥ । śivaliṅgasya pūjāyāḥ phalañcāpi viśeṣataḥ । udyāpanavidhiñcaiva śrotumicchāmahe vayam॥ śrīsūtaḥ । sādhu sādhu mahāprājñāśśṛtvā yuṣmābhirīritaṃ।

Manuscript Ending

Fol - [26a], l - 6; gaṇeśannamaskṛtya gaurīkumāragajasyaṃ guhasyāgrajātaṃ gabhīraṃ pra laṃbodaraṃ śūrpakarṇantraṇetraṃ [trinetraṃ] pravakṣye bhujaṃgaprayātaṃ guhāsyaṃ pratha ṣaṭkirīṭaradadivyaraktnaṃ prabhākṣiptamārtaṇḍakoṭiprakāśaṃ calatkuṇḍalodyat sugaṇḍasthalāntanmhānanarghyahārojvalat kṃbukaṭhaṃ । śrīgurubhyo namaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_007972

Reuse

License

Cite as

Pradoṣadyāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386271