Pradoṣadyāpanavidhi
Metadata
Bundle No.
RE27567
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_007972

Manuscript No.
RE27567g
Title Alternate Script
प्रदोषद्यापनविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but edges-broken
Manuscript Extent
[Complete]
Folios in Text
8
Folio Range of Text
[21a] - [26a]
Lines per Side
8
Folios in Bundle
154+9=163
Width
3.5 cm
Length
42.9 cm
Bundle No.
RE27567
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 27567a. Before this text folios [19] & [20] records certain 'mantraprayoga' which reads: " aṃ śrī kaṇṭhapūrṇodarībhyāṃ namaḥ । āṃ kenanteśa virajābhyāṃ namaḥ। iṃ sukṣmeśaśālmalībhyāṃ namaḥ । etc
Manuscript Beginning
Fol - [21a], l - 1; athātaḥ pradoṣodyāpanavidhiṃ vyākhyāsyāmaḥ । ṛṣayaḥ । athātassaṃpravakṣyāmi pradoṣodyāpantataḥ samyaguktantvayā sūta pradoṣa mahimāhinaḥ । śivaliṅgasya pūjāyāḥ phalañcāpi viśeṣataḥ । udyāpanavidhiñcaiva śrotumicchāmahe vayam॥ śrīsūtaḥ । sādhu sādhu mahāprājñāśśṛtvā yuṣmābhirīritaṃ।
Manuscript Ending
Fol - [26a], l - 6; gaṇeśannamaskṛtya gaurīkumāragajasyaṃ guhasyāgrajātaṃ gabhīraṃ pra laṃbodaraṃ śūrpakarṇantraṇetraṃ [trinetraṃ] pravakṣye bhujaṃgaprayātaṃ guhāsyaṃ pratha ṣaṭkirīṭaradadivyaraktnaṃ prabhākṣiptamārtaṇḍakoṭiprakāśaṃ calatkuṇḍalodyat sugaṇḍasthalāntanmhānanarghyahārojvalat kṃbukaṭhaṃ । śrīgurubhyo namaḥ ।
Catalog Entry Status
Complete
Key
manuscripts_007972
Reuse
License
Cite as
Pradoṣadyāpanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386271