Viṣṇusandhānaśloka

Metadata

Bundle No.

RE30357

Type

Manuscrit

Subject

Stotra, Viṣṇu

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008620

Manuscript No.

RE30357d

Title Alternate Script

विष्णुसन्धानश्लोक

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

71a - 72b

Lines per Side

7 - 8

Folios in Bundle

157+1=158

Width

5.4 cm

Length

15 cm

Bundle No.

RE30357

Miscellaneous Notes

For general information see RE 30357a

Manuscript Beginning

Fol - 70a, l - 1; śubhaṃ gurumūrtaye namaḥ। matsyakūrmavarāhaśca ityādiśloka । viṣṇusandhānaślokāḥ । aṃgulyākaḥ kavāṭaṃ praharati kuṭile mādhavaḥ kiṃ vasantaḥ । nocakrī kiṃ kulālena hi dharaṇidharaḥ kiṃ dvijihvaḥ phaṇīndraḥ ।

Manuscript Ending

Fol - 72b, l - 2; koyaṃ dvāri haripriyā hi purataḥ śākhāmṛgeṇātra kiṃ kṛṣṇo haṃ daitā bibharti sutarāṃ kṛṣṇodadāṃbho vibhuḥ । mugdhehaṃ madhunā purābhilaṣitā tvāmeva gatvā vanaṃ ityevaṃ parivaṃcayan śaradhiyā nārāyaṇaḥ pātu vaḥ । 7 । śrī । śrī । śrī । śrī । śrī । śrī। śrī । śrī । śrī । śrī ।

Catalog Entry Status

Complete

Key

manuscripts_008620

Reuse

License

Cite as

Viṣṇusandhānaśloka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386929