[Prāyaścittādi]

Metadata

Bundle No.

RE30357

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008622

Manuscript No.

RE30357f

Title Alternate Script

[प्रायश्चित्तादि]

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

45

Folio Range of Text

92a - 135a

Lines per Side

9 - 10

Folios in Bundle

157+1=158

Width

5.4 cm

Length

15 cm

Bundle No.

RE30357

Miscellaneous Notes

For general information see RE 30357a. This text records various rites pertaining to different occasions, mostly prāyaścitta, with quotations from different āgamas, they are: rudrayāmala, vātulottara, bṛhadvātula etc. Subject matters are: utsavamadhye sutikānirṇaya, rathabhaṅgaprāyaścitta, vāhanādi gajāśvamṛtaprāyaścitta, utsavaprāyaścitta, dhvajapatanaprāyaścitta, bherīmardalādiprāyaścitta, sutramadhye sutikanirṇaya, mālyakāstrīvivāhaḥ, gaṇapatisandhāna, paṃcasutrapramāṇa etc

Manuscript Beginning

Fol - 92a, l - 1; śubhamastu। gurumūrtaye namaḥ। kautukotsavamadhye sutikanirṇayaḥ । rudrayāmile । utsavādau pravakṣyāmi śṛṇu putra viśeṣataḥ । kautukāraṃbhamadhye ca jātādimṛtasutakaṃ । jīrṇodhṛte prokṣaṇe ca pratiṣṭhayāṃ[pratiṣṭhāyāṃ] rathotsave । pramādādyadi saṃprāpte deśikendrādi ṛtvijāṃ । niyamāṃte tu sutrāṃte dhanadācāryayoḥ stathā ।

Manuscript Ending

Fol - 134b, l - 6; tata puruṣamantreṇa auduṃbaravaṭāśvatthasamidbhiḥ carubhirājyena madhukṣīrājyaplutaūrvābhiḥ lājāsarṣapayavatilavrīhisaktvājyadravyaiḥ pratyekaṃ aṣṭāviṃśatisaṃkhyākaiḥ madhye madhye daśādāramaṃtreṇa purṇāhutibhiḥ aṃgāvaraṇamantraiḥ sakṛtsakṛdājyena śeṣaṇasviṣṭakṛt ।

Catalog Entry Status

Complete

Key

manuscripts_008622

Reuse

License

Cite as

[Prāyaścittādi], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386931