[Prāyaścittādi]
Metadata
Bundle No.
RE30357
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008622

Manuscript No.
RE30357f
Title Alternate Script
[प्रायश्चित्तादि]
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
45
Folio Range of Text
92a - 135a
Lines per Side
9 - 10
Folios in Bundle
157+1=158
Width
5.4 cm
Length
15 cm
Bundle No.
RE30357
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 30357a. This text records various rites pertaining to different occasions, mostly prāyaścitta, with quotations from different āgamas, they are: rudrayāmala, vātulottara, bṛhadvātula etc. Subject matters are: utsavamadhye sutikānirṇaya, rathabhaṅgaprāyaścitta, vāhanādi gajāśvamṛtaprāyaścitta, utsavaprāyaścitta, dhvajapatanaprāyaścitta, bherīmardalādiprāyaścitta, sutramadhye sutikanirṇaya, mālyakāstrīvivāhaḥ, gaṇapatisandhāna, paṃcasutrapramāṇa etc
Manuscript Beginning
Fol - 92a, l - 1; śubhamastu। gurumūrtaye namaḥ। kautukotsavamadhye sutikanirṇayaḥ । rudrayāmile । utsavādau pravakṣyāmi śṛṇu putra viśeṣataḥ । kautukāraṃbhamadhye ca jātādimṛtasutakaṃ । jīrṇodhṛte prokṣaṇe ca pratiṣṭhayāṃ[pratiṣṭhāyāṃ] rathotsave । pramādādyadi saṃprāpte deśikendrādi ṛtvijāṃ । niyamāṃte tu sutrāṃte dhanadācāryayoḥ stathā ।
Manuscript Ending
Fol - 134b, l - 6; tata puruṣamantreṇa auduṃbaravaṭāśvatthasamidbhiḥ carubhirājyena madhukṣīrājyaplutaūrvābhiḥ lājāsarṣapayavatilavrīhisaktvājyadravyaiḥ pratyekaṃ aṣṭāviṃśatisaṃkhyākaiḥ madhye madhye daśādāramaṃtreṇa purṇāhutibhiḥ aṃgāvaraṇamantraiḥ sakṛtsakṛdājyena śeṣaṇasviṣṭakṛt ।
Catalog Entry Status
Complete
Key
manuscripts_008622
Reuse
License
Cite as
[Prāyaścittādi],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/386931