Gaṇeśopaniṣad / Atharvaśīrṣopaniṣad
Metadata
Bundle No.
RE30450
Type
Manuscrit
Subject
Upaniṣad
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008700

Manuscript No.
RE30450b
Title Alternate Script
गणेशोपनिषद् / अथर्वशीर्षोपनिषद्
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
4a - 5b
Lines per Side
10
Folios in Bundle
75
Width
3.9 cm
Length
22.1 cm
Bundle No.
RE30450
Other Texts in Bundle
Manuscript Beginning
Fol - 4a, l - 1; oṃ yannatvā munayassarve nirvighnaṃ yānti tatpadaṃ । gaṇeśopaniṣadvedyantat brahmavāsmi sarvagaṃ । hariḥ oṃ । saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai । tejasvināvadhītamastu mā vidviṣāvahai । oṃ śāntiśśāntiśśāntiḥ । gaṇeśātharvaśīrṣaṃ vyākhyāsyāmaḥ ।
Manuscript Ending
Fol - 5b, l - 8; aṣṭabrāhmaṇān samyagrāhayitvā sūryavarcasvī bhavati sūryagrahe mahānadyāṃ pratimāsannidhau japtvā sa siddhamantro bhavati । mahāvighnāt pramucyate mahādoṣāt pramucyate । sarvavit bhavati sarvavit bhavati । ya evaṃ veda । ityupaniṣat । sahanāvavatu + śāntiśśāntiḥ ।
Catalog Entry Status
Complete
Key
manuscripts_008700
Reuse
License
Cite as
Gaṇeśopaniṣad / Atharvaśīrṣopaniṣad,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387019