Vighneśvarakavaca - Brahmāṇḍapurāṇa
Metadata
Bundle No.
RE30450
Type
Manuscrit
Subject
Kavaca
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008705

Manuscript No.
RE30450g
Title Alternate Script
विघ्नेश्वरकवच - ब्रह्माण्डपुराण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
35a - 38a
Lines per Side
7 - 8
Folios in Bundle
75
Width
3.9 cm
Length
22.1 cm
Bundle No.
RE30450
Other Texts in Bundle
Manuscript Beginning
Fol - 35a, l - 1; vakratuṇḍamahākāya koṭisūryasamaprabha avighnaṃ kuru me deva sarvakāryeṣu sarvadā । namastasmai gaṇeśāya sarvavighnavināśine । kāryārambheṣu sarveṣu pūjyate yassuraissadā । devyuvāca । bhagavan devadeveśa lokānugrahakāraka । tvatprasādāt gaṇeśasya śrutaḥ pūjāvidhirmayā । idāniṃ śrotumicchāmi kavacaṃ paramottamaṃ ।
Manuscript Ending
Fol - 38a, l - 3; sarvapuṇyasvarūpoyaṃ jāyate bhuvi mānavaḥ । śivasāyujyamāpnoti vighneśasya prasādataḥ । iti brahmāṇḍapurāṇe devīśvarasaṃvāde vighneśvarakavacannāma ekaviṃśodhyāyaḥ । śrīgaṇādhipataye namaḥ । gajānāya[gajānanāya] vidmahe vakratuṇḍāya dhīmahi । tvamevaparamaṃ guhyantannodantiḥ pracodayāt ।
Catalog Entry Status
Complete
Key
manuscripts_008705
Reuse
License
Cite as
Vighneśvarakavaca - Brahmāṇḍapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387024