Dakṣiṇāmūrtyaṣṭottaraśatanāmāvali
Metadata
Bundle No.
RE30630
Type
Manuscrit
Subject
Nāmāvali
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009199

Manuscript No.
RE30630d
Title Alternate Script
दक्षिणामूर्त्यष्टोत्तरशतनामावलि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
15a - 16b
Lines per Side
5 - 7
Folios in Bundle
90+1=91
Width
3.1 cm
Length
36 cm
Bundle No.
RE30630
Other Texts in Bundle
Miscellaneous Notes
For general information see RE 30630a. This text has been scribed in 4 - 5 columns
Manuscript Beginning
Fol - 15a, col-1, l - 1; śivā . Na . [śivāya namaḥ] । śāntāya namaḥ । sadānandāya namaḥ । svaprakāśāya namaḥ । svayaṃ prabhave namaḥ । aprameyāya namaḥ । anāya?rāya namaḥ । ādimadhyāntavarjitāya namaḥ । anekakoṭibrahmāṇḍanāyakāya namaḥ ।
Manuscript Ending
Fol - 16b, col-3; l - 1; aja . Ya namaḥ । atīndritāya namaḥ । jagadvyāpine namaḥ । jarāmaraṇavarjitāya namaḥ । pañcatanmātranirmuktāya namaḥ । pañcīkaraṇavarjitāya namaḥ । paripūrṇāya namaḥ । cidākāśāya namaḥ । caccidānanda[saccidānanda]vigrahāya namaḥ । dakṣiṇāmūtigurave namaḥ । hariḥ oṃ । śubhamastu ।
Catalog Entry Status
Complete
Key
manuscripts_009199
Reuse
License
Cite as
Dakṣiṇāmūrtyaṣṭottaraśatanāmāvali,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387528