Anantavratakalpa

Metadata

Bundle No.

RE30630

Type

Manuscrit

Subject

Vrata

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009211

Manuscript No.

RE30630p

Title Alternate Script

अनन्तव्रतकल्प

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

4

Folio Range of Text

72b - 75a

Lines per Side

7

Folios in Bundle

90+1=91

Width

3.7 cm

Length

36.8 cm

Bundle No.

RE30630

Miscellaneous Notes

For general information see RE 30630a. The source of this text might be certain purāṇa

Manuscript Beginning

Fol - 72b, l - 4; pūrvokta evaṃ guṇaviśeṣaṇa viśiṣṭāyāṃ śubhatithau anantapatmanābhamudadiśya anantapatdmanābhaprītyarthaṃ anantavrataṃ kariṣye । iti saṃkalpya pūrvapūjākalaśopari vastramaṣṭadalasahitaṃ prasārya tadupari darbhaviracitaṃ anantanikṣipya kusumākṣatān gṛhitvā dhyāyet ।

Manuscript Ending

Fol - 75a, l - 5; śrīkṛṣṇa uvāca । anantavratam astyanyat sarvapāpaharaṃ paraṃ । sarvakāmapramatṛṇāṃ strīṇāñcaiva yudhiṣṭhira । śuklapakṣe caturdaśyāṃ māsi bhadrapade śubhe । tasyānuṣṭhānamantreṇa sarvapāpapramucyate । yudhiṣṭhira uvāca । kṛṣṇa koyantvayā khyātaḥ konanta iti viśrītaḥ । kiṃ śeṣo

Catalog Entry Status

Complete

Key

manuscripts_009211

Reuse

License

Cite as

Anantavratakalpa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387540