Pañcākṣaravidhi
Metadata
Bundle No.
RE30718
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009426

Manuscript No.
RE30718d
Title Alternate Script
पञ्चाक्षरविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
122a - 125b
Lines per Side
7
Folios in Bundle
125+1=126
Width
3.4 cm
Length
37.9 cm
Bundle No.
RE30718
Other Texts in Bundle
Manuscript Beginning
Fol - 122a, l - 1; ataḥ paraṃ pravakṣyāmi pañcākṣaravidhikramam । nakārañca makārañca śikārañca vakārakam । yakāraṃ pañcamaṃ proktaṃ praṇavādiṣaḍākṣaram ।
Manuscript Ending
Fol - 125b, l - 3; ṛṣibhiḥ brahmaṛṣibhiḥ sevyamānasya sarasvatiramaṇīramaṇasya caturmukhabrahmaśarmaṇaḥ pautriṃ paraśaktigotrodbhavasya gandhamārdanām aṣṭakulaparvatānām adhīśvarasya menakāramaṇīramaṇasya bhagavato hi (ramaṇīramaṇasya) pata[himavata]śarmaṇaḥ putriṃ paraśaktigotrodbhavāṃ sarvamaṃgalarūpiṇī sakalasāmrājyadāyinīṃ girijāṃ dharmavardhanā . ṃ[dharmavardhanārthaṃ] kanyāṃ mahevṛṇidhvaṃ dāsyāmi ।
Catalog Entry Status
Complete
Key
manuscripts_009426
Reuse
License
Cite as
Pañcākṣaravidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387755