Kumāratantra
Metadata
Bundle No.
RE30723
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āgama, Kriyā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_009432

Manuscript No.
RE30723a
Title Alternate Script
कुमारतन्त्र
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
86
Folio Range of Text
1a - 86b
No. of Divisions in Text
3
Range of Divisions in Text
13, 14, ?
Title of Divisions in Text
paṭala
Lines per Side
6 - 8
Folios in Bundle
139
Width
3.4 cm
Length
35 cm
Bundle No.
RE30723
Other Texts in Bundle
Text Contents
1.Folio 1a - 21b.utsavavidhi (trayodaśa).
2.Folio 22a - 32b.prāyaścittavidhi[utsavaprāyaścitta] (caturdaśa).
3.Folio 33a - 86b.subrahmaṇyapratiṣṭhā.
See more
Manuscript Beginning
Fol - 1a, l - 1; ataḥ paraṃ pravakṣyāmi skandotsavavidhikramam । bhuktimuktipradaṃ divyaṃ sarvabhūtasukhapradam। sarvalokasukhaṃ puṇyaṃ sadā vijayavardhanam । sarvasiddhikaraṃ vaśyaṃ sarvaśāntikaraṃ śubham । sarvaśatrukṣayakaram Iṣṭakāmyaphalapradam ।
Manuscript Ending
Fol - 86b, l - 2; iti pañcākṣaraśivācāryasya vehāmaṃgalagrāmesthitaḥ kaccālaiyappaguroḥ tasya kumāraḥ ekāmranāthagurostasya likhitaṃ tasya kumāraḥ ayāsvāmigurostasya kumāraḥ ekāmranāthagurostasya mahāvallidevasenāsametaśrīsubrahmaṇyasya pratiṣṭhāvidhimātṛkānnirīkṣya dheśayanūrupreti nāmamāna kṛṣṇāpuranāthasya śrīmadakhilāṇḍakoṭibrahmāṇḍanāyakasya tripurasundarīsametaśrīmadakhilāṇḍeśvarasya pūjako śivadvijaḥ kumārasvāmigurostasya kumāraḥ vāgīśvaragurostasya putraḥ kumārasvāmigurostasya putraḥ aruṇācalagurostisya svahastalikhitaṃ tasya putraḥ sundareśvaraguroḥ mahāvallīdevasenāsametaśrīsubrahmaṇyeśvarapratiṣṭhāvidhiḥ। vikāri nāma saṃvatsare dhanurmāse kṛṣṇapakṣe induvāsare puṣyānakṣatre tṛtīyyāyāṃ śubhe dine divāyāṃ caturthayāme pañcaviṃśatighaṭikāyāṃ sampūrṇamāyi eṭitiniraitatu subhrahmaṇyasvāmisahāyaḥ । hariḥ oṃ ।
Catalog Entry Status
Complete
Key
manuscripts_009432
Reuse
License
Cite as
Kumāratantra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387771