Aśvatthapratiṣṭhopanayanavivāhavdihi

Metadata

Bundle No.

RE30723

Type

Manuscrit

Subject

Smārta, Prayoga

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_009443

Manuscript No.

RE30723l

Title Alternate Script

अश्वत्थप्रतिष्ठोपनयनविवाहव्दिहि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

133a - 138a

Lines per Side

6 - 7

Folios in Bundle

139

Width

3.4 cm

Length

35 cm

Bundle No.

RE30723

Miscellaneous Notes

After this text, fol. 139 records a fragment devīpūjāprayoga

Manuscript Beginning

Fol - 133a, l - 1; athā aśvatthaopanayanavidhiṃ[athāśvatthopanayanavidhiṃ] vyākhyāsyāmaḥ । bodhāyanoktavidhiḥ । kartā prāṇānāyamya vighneśvarapūjāṃ kuryāt । puṇyāhaṃ vācayitvā nāndīmukhaṃ kṛtvā । athācārya ṛtvījāṃ varayitvā aṃkurapratisarañca kṛtvā kākamalodbhavadoṣanivṛtyarthaṃ śāntikarīṣye iti saṃkalpya

Manuscript Ending

Fol - 137b, l - 6; pūjāṃ kuryuḥ । ityeva kṛte brahmalokamavāpnotītyāha bhagavān bodhāyanaḥ । kamalodbhava śāntaśca । aśvatthapratiṣṭhopanayanavivahavidhi samāptaḥ । hariḥ oṃ । yaṃ tithiṃ samanuprāpya udayaṃ yāti bhāskaraḥ । sa yāti sakalaṃ grāhyaṃ snānadānavratādiṣu । yattithau udayavyāpi taddine vratamācaret । vṛddhe ravau samepanti kṣaye vasukrameṇa tu । śubhamastu ।

Catalog Entry Status

Complete

Key

manuscripts_009443

Reuse

License

Cite as

Aśvatthapratiṣṭhopanayanavivāhavdihi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/387782