Garuḍapurāṇa
Metadata
Bundle No.
RE33576
Type
Manuscrit
Subject
Purāṇa
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_012558

Manuscript No.
RE33576a
Title Alternate Script
गरुडपुराण
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
31
Folio Range of Text
1a - 31a
No. of Divisions in Text
22
Range of Divisions in Text
1 - 22
Title of Divisions in Text
adhyāya
Lines per Side
11 - 12
Folios in Bundle
106
Width
4.5 cm
Length
25.5 cm
Bundle No.
RE33576
Other Texts in Bundle
Manuscript Beginning
Fol - 1a, l - 1; svasti śrīgaṇādhipataye namaḥ। śrīgurubhyo namaḥ। śrīgaruḍa uvāca। bhavatprasādādvaikuṇṭhatrailokyaṃ sacaracaram। mayāvalokitaṃ sarvaṃ jagatthāvarajaṅgamam॥ bhūlokātsatyaparyantaṃ puraṃ yāmyaṃ vinā vibho। bhūlokaḥ sarvalokānāṃ pravaraḥ sarvajantuṣu॥ mānuṣyaṃ sarvabhūtānāṃ bhaktimuktiphalapradam।
Manuscript Ending
Fol - 31a, l - 7; satyaṃ satyaṃ punassatyaśruyatāṃ vacanaṃ mama। sapiṇḍamalayaṃ teṣāmmṛtāntānuṇāṃ bhuvi॥ upatiṣṭheṇavai teṣāṃ putrairdattamanekadhā। hantakārastadurdeśe śrāddhenaiva jalāñjalim॥ pitrugathāntataḥ śrutvā gṛhedanaṃ samacaret। evaṃ kṛte tu pakṣīndra sarvaṃ sampūrṇatamiyāt॥ yanudaṃ śṛṇuyānnityaṃ śrāvyedvā samāhitaḥ। vimuktassarvapapebhyo viṣṇulokaṃ sa gacchati। preta
Catalog Entry Status
Complete
Key
manuscripts_012558
Reuse
License
Cite as
Garuḍapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/391187