Garuḍapurāṇa

Metadata

Bundle No.

RE33576

Type

Manuscrit

Subject

Purāṇa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_012558

Manuscript No.

RE33576a

Title Alternate Script

गरुडपुराण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

31

Folio Range of Text

1a - 31a

No. of Divisions in Text

22

Range of Divisions in Text

1 - 22

Title of Divisions in Text

adhyāya

Lines per Side

11 - 12

Folios in Bundle

106

Width

4.5 cm

Length

25.5 cm

Bundle No.

RE33576

Manuscript Beginning

Fol - 1a, l - 1; svasti śrīgaṇādhipataye namaḥ। śrīgurubhyo namaḥ। śrīgaruḍa uvāca। bhavatprasādādvaikuṇṭhatrailokyaṃ sacaracaram। mayāvalokitaṃ sarvaṃ jagatthāvarajaṅgamam॥ bhūlokātsatyaparyantaṃ puraṃ yāmyaṃ vinā vibho। bhūlokaḥ sarvalokānāṃ pravaraḥ sarvajantuṣu॥ mānuṣyaṃ sarvabhūtānāṃ bhaktimuktiphalapradam।

Manuscript Ending

Fol - 31a, l - 7; satyaṃ satyaṃ punassatyaśruyatāṃ vacanaṃ mama। sapiṇḍamalayaṃ teṣāmmṛtāntānuṇāṃ bhuvi॥ upatiṣṭheṇavai teṣāṃ putrairdattamanekadhā। hantakārastadurdeśe śrāddhenaiva jalāñjalim॥ pitrugathāntataḥ śrutvā gṛhedanaṃ samacaret। evaṃ kṛte tu pakṣīndra sarvaṃ sampūrṇatamiyāt॥ yanudaṃ śṛṇuyānnityaṃ śrāvyedvā samāhitaḥ। vimuktassarvapapebhyo viṣṇulokaṃ sa gacchati। preta

Catalog Entry Status

Complete

Key

manuscripts_012558

Reuse

License

Cite as

Garuḍapurāṇa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/391187