Pūjāvidhi

Metadata

Bundle No.

RE33576

Type

Manuscrit

Subject

Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_012561

Manuscript No.

RE33576d

Title Alternate Script

पूजाविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

75a - 76b

Lines per Side

11

Folios in Bundle

106

Width

4.5 cm

Length

25.5 cm

Bundle No.

RE33576

Manuscript Beginning

Fol - 75a, l - 1; atha sāmānyataḥ pūjāvidhiḥ। sahasraśīrṣatyāvāhanam। āgacchāgaccha deveśa tejoraśe jagatpate। kriyamāṇāṃ mayā pūjāṃ hṛhāṇa surasattama। puruṣa evetyāsanam। nānaratnasamāyuktaṃ kārtasvaravibhūṣitam। āsanaṃ devdeveśa prītyarthaṃ pratigṛhyatām॥ etavaniti pādyam।

Manuscript Ending

Fol - 76b, l - 2; śivapūjane। ucchritaṃ dakṣiṇāṅguṣṭhaṃ vāmāṅguṣṭhena bandhayet। vāmāṅgulībhirdakṣiṇābhiraṅgulībhiśca veṣṭayet। liṅgamudreyamākhyātā śivasānnidhyakāriṇī॥ śrīkāmaśśrīrṣṇikurvita rājyakāmastu netrayoḥ mukhe tvannādyakāmastu grīvāyāṃ rogaśāntikṛt। hṛdaye sarvakamī ca jñānārthannābhimaṇḍale। rājyakāmastu guhye vai rāṣṭrakāmastu pādayoḥ॥

Catalog Entry Status

Complete

Key

manuscripts_012561

Reuse

License

Cite as

Pūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/391190