Pūjāvidhi
Metadata
Bundle No.
RE33576
Type
Manuscrit
Subject
Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_012561

Manuscript No.
RE33576d
Title Alternate Script
पूजाविधि
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
2
Folio Range of Text
75a - 76b
Lines per Side
11
Folios in Bundle
106
Width
4.5 cm
Length
25.5 cm
Bundle No.
RE33576
Other Texts in Bundle
Manuscript Beginning
Fol - 75a, l - 1; atha sāmānyataḥ pūjāvidhiḥ। sahasraśīrṣatyāvāhanam। āgacchāgaccha deveśa tejoraśe jagatpate। kriyamāṇāṃ mayā pūjāṃ hṛhāṇa surasattama। puruṣa evetyāsanam। nānaratnasamāyuktaṃ kārtasvaravibhūṣitam। āsanaṃ devdeveśa prītyarthaṃ pratigṛhyatām॥ etavaniti pādyam।
Manuscript Ending
Fol - 76b, l - 2; śivapūjane। ucchritaṃ dakṣiṇāṅguṣṭhaṃ vāmāṅguṣṭhena bandhayet। vāmāṅgulībhirdakṣiṇābhiraṅgulībhiśca veṣṭayet। liṅgamudreyamākhyātā śivasānnidhyakāriṇī॥ śrīkāmaśśrīrṣṇikurvita rājyakāmastu netrayoḥ mukhe tvannādyakāmastu grīvāyāṃ rogaśāntikṛt। hṛdaye sarvakamī ca jñānārthannābhimaṇḍale। rājyakāmastu guhye vai rāṣṭrakāmastu pādayoḥ॥
Catalog Entry Status
Complete
Key
manuscripts_012561
Reuse
License
Cite as
Pūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/391190