Mahāṣoḍhānyāsa

Metadata

Bundle No.

RE37092

Type

Manuscrit

Subject

Nyāsa

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_015598

Manuscript No.

RE37092c

Title Alternate Script

महाषोढान्यास

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

10

Folio Range of Text

22b - 31a

Lines per Side

20

Folios in Bundle

31

Width

16.5 cm

Length

20 cm

Bundle No.

RE37092

Miscellaneous Notes

The last part of this text, which deals with mahāṣoḍānyāsaphala is attributed to "kulārṇava"

Text Contents

1.Folio 22b - 30a.mahāṣoḍānyāsa.
2.Folio 30b - 31a.mahāṣoḍānyāsaphala.
See more

Manuscript Beginning

Fol - 22b, l - 1; mahāṣoḍānyāsam। śrīgurubhyo namaḥ। asya śrīmahāṣoḍānyāsasya brahmā ṛṣiḥ jagatī chandaḥ śrīmadardhanārīśvare devatā। śrīvidyāṅgatvena nyāse viniyogaḥ। iti ṛṣyādikaṃ smṛtvā mūrdhādiṣu vinyasya aṅganyāsaṃ kuryāt॥

Manuscript Ending

Fol - 30b, l - 20; akṣayāṃ labhate siddhiṃ rahasi nyāsmācaret। asmāt parataraḥ sākṣāt devatābhāvasiddhidaḥ। lokenāsti na sandehaḥ satyaṃ satyaṃ na saṃśayaḥ। ūrdhvāmnāyaḥ praveśaśca parāprāsādacintanaṃ mahāṣoḍāparijñānaṃ nālpasya tapasaḥ phalaṃ baddhaṃ mahāṣoḍānyāsaṃ vidhāya śricakranyāsaṃ kuryāt॥

Catalog Entry Status

Complete

Key

manuscripts_015598

Reuse

License

Cite as

Mahāṣoḍhānyāsa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/394287