Vasiṣṭhasaṁhitā - Vināyakakalpa
Metadata
Bundle No.
RE43212
Type
Manuscrit
Subject
Śaiva, Pūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018532

Manuscript No.
RE43212d
Title Alternate Script
वसिष्ठसंहिता - विनायककल्प
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
247a - 264a
Lines per Side
11
Folios in Bundle
165
Width
5.2 cm
Length
34.2 cm
Bundle No.
RE43212
Other Texts in Bundle
Miscellaneous Notes
This text is similar with T 1028a. First two chapter colophon-s are missing in this text and the third chapter colophon mentioned twice
Manuscript Beginning
Fol - 247a, l - 1; svasti śrīgurubhyo namaḥ। śrigaṇeśāya namaḥ। samāsenātha vakṣyāmi mahāvighneśvarāhvayam। sārcanaṃ japasaṃyuktaṃ stutitarpaṇasaṃyutam॥ 1॥ vedapārāyaṇopetaṃ kalaśārcanasaṃyutam। vighnakalpaughamāloḍhya sārasaṅgrahya tatvatḥ॥ 2॥ sarvavighnapraśamanaṃ sarvaśatruvināśanam। sarvapāpaharaṃ puṇyaṃ putrapautrapravardhanam॥3॥
Manuscript Ending
Fol - 264a, l - 4; bhaktyā samarpayedvighnaṃ vedāvaraṇasaṃyutam। pañcāvaraṇasaṃyuktaṃ catussahasrahomake॥ tattaddhome tattaduktairvighnamāvaraṇairyajet। iṣṭasiddhirbhavettasmāt niṣphalaṃ tadviparyaye॥ viṃśadvāraṃ tarpayitvaiva mantrimantrervārairvedavāraṃ dviṭhāntam॥ madhye madhye mūlamantrasya varṇān vighnaissidhyai santataṃ ṣaḍgajāsyaḥ॥ 58॥ iti śrīvāsiṣṭhasaṃhitāyāṃ vighneśvarakalpe pa~camaḥ paṭalaḥ। oṃ oṃ om। śrīmahāgaṇeśvarāya namaḥ॥ oṃ oṃ om॥ śubhamastu॥
Catalog Entry Status
Complete
Key
manuscripts_018532
Reuse
License
Cite as
Vasiṣṭhasaṁhitā - Vināyakakalpa,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397251