Vasiṣṭhasaṁhitā - Vināyakakalpa

Metadata

Bundle No.

RE43212

Type

Manuscrit

Subject

Śaiva, Pūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018532

Manuscript No.

RE43212d

Title Alternate Script

वसिष्ठसंहिता - विनायककल्प

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

247a - 264a

Lines per Side

11

Folios in Bundle

165

Width

5.2 cm

Length

34.2 cm

Bundle No.

RE43212

Miscellaneous Notes

This text is similar with T 1028a. First two chapter colophon-s are missing in this text and the third chapter colophon mentioned twice

Manuscript Beginning

Fol - 247a, l - 1; svasti śrīgurubhyo namaḥ। śrigaṇeśāya namaḥ। samāsenātha vakṣyāmi mahāvighneśvarāhvayam। sārcanaṃ japasaṃyuktaṃ stutitarpaṇasaṃyutam॥ 1॥ vedapārāyaṇopetaṃ kalaśārcanasaṃyutam। vighnakalpaughamāloḍhya sārasaṅgrahya tatvatḥ॥ 2॥ sarvavighnapraśamanaṃ sarvaśatruvināśanam। sarvapāpaharaṃ puṇyaṃ putrapautrapravardhanam॥3॥

Manuscript Ending

Fol - 264a, l - 4; bhaktyā samarpayedvighnaṃ vedāvaraṇasaṃyutam। pañcāvaraṇasaṃyuktaṃ catussahasrahomake॥ tattaddhome tattaduktairvighnamāvaraṇairyajet। iṣṭasiddhirbhavettasmāt niṣphalaṃ tadviparyaye॥ viṃśadvāraṃ tarpayitvaiva mantrimantrervārairvedavāraṃ dviṭhāntam॥ madhye madhye mūlamantrasya varṇān vighnaissidhyai santataṃ ṣaḍgajāsyaḥ॥ 58॥ iti śrīvāsiṣṭhasaṃhitāyāṃ vighneśvarakalpe pa~camaḥ paṭalaḥ। oṃ oṃ om। śrīmahāgaṇeśvarāya namaḥ॥ oṃ oṃ om॥ śubhamastu॥

Catalog Entry Status

Complete

Key

manuscripts_018532

Reuse

License

Cite as

Vasiṣṭhasaṁhitā - Vināyakakalpa, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397251