Prapañcasāra
Metadata
Bundle No.
RE43212
Type
Manuscrit
Subject
Mantraśāstra
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018533

Manuscript No.
RE43212e
Title Alternate Script
प्रपञ्चसार
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
5
Folio Range of Text
264b - 268b
No. of Divisions in Text
3
Title of Divisions in Text
paṭala
Lines per Side
11
Folios in Bundle
165
Width
5.2 cm
Length
34.2 cm
Bundle No.
RE43212
Other Texts in Bundle
Text Contents
1.Folio 264b - 266a.gaṇeśasamarcanā - ṣoḍaśapaṭala.
2.Folio 266a - 267a.śaḍviṃśatiḥ paṭalaḥ.
3.Folio 267a - 268b.agnijananavidhi.
See more
Manuscript Beginning
Fol - 264b, l - 1; śrīgaṇeśāya namaḥ। atha saṅgrahaṇa kathayāmi manumapi mahāgaṇeśituḥ। yaṃ samavabhitadhiyaḥ budhiyaḥ samavāpyasiddhimadhikāṃ prapedire। tāra śrīśaktimārāvanigaṇapatibījāni daṇdini coktvā paścādvighnaṃ caturthyāvaravaradamatho sarvayuktaṃ jananva॥
Manuscript Ending
Fol - 286b, l - 4; tatsarvamiti sambhāṣya brahmārpaṇapadaṃ vadet। bhavatvantedviścāyaṃ brahmārpaṇamanu. taḥ। huteti deśikaḥ paścānmaṇḍale balimāharet॥ oṃ iti prapañcasāre agnijananaṃ samāptam। oṃ om। oṃ dorbhyāṃ padābhyā jānubhyāmurasā śirasādṛśā। manasā vacasā ceti praṇāmo'ṣṭāṅga īritaḥ। bāhubhyāṃ ca sajānubhyāṃ śirasā vacasā dhīyā। pañcāṅgakaḥ praṇāmaḥ syāt pūjā supravarāvimau॥ vāsasī ca punaraṅguli bhuṣāṃ homakṛtsumukhaja pravareṣu। īśvarārpaṇadhīyā prati datvāvarddhitodvijamukhairutavāgbhiḥ॥ natvā tatastamanuhṛte paramātmane śvamdravyārddhameva guruve caturaṃśakaṃ vā। datvā daśāṃśamathavāpi ca vittaśāṭhyaṃ hitvārpayennijatanuṃ tadadhinacetāḥ॥ oṃ oṃ om। śivārpaṇamastu। oṃ om।
Catalog Entry Status
Complete
Key
manuscripts_018533
Reuse
License
Cite as
Prapañcasāra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397252