Prapañcasāra

Metadata

Bundle No.

RE43212

Type

Manuscrit

Subject

Mantraśāstra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018533

Manuscript No.

RE43212e

Title Alternate Script

प्रपञ्चसार

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

5

Folio Range of Text

264b - 268b

No. of Divisions in Text

3

Title of Divisions in Text

paṭala

Lines per Side

11

Folios in Bundle

165

Width

5.2 cm

Length

34.2 cm

Bundle No.

RE43212

Text Contents

1.Folio 264b - 266a.gaṇeśasamarcanā - ṣoḍaśapaṭala.
2.Folio 266a - 267a.śaḍviṃśatiḥ paṭalaḥ.
3.Folio 267a - 268b.agnijananavidhi.
See more

Manuscript Beginning

Fol - 264b, l - 1; śrīgaṇeśāya namaḥ। atha saṅgrahaṇa kathayāmi manumapi mahāgaṇeśituḥ। yaṃ samavabhitadhiyaḥ budhiyaḥ samavāpyasiddhimadhikāṃ prapedire। tāra śrīśaktimārāvanigaṇapatibījāni daṇdini coktvā paścādvighnaṃ caturthyāvaravaradamatho sarvayuktaṃ jananva॥

Manuscript Ending

Fol - 286b, l - 4; tatsarvamiti sambhāṣya brahmārpaṇapadaṃ vadet। bhavatvantedviścāyaṃ brahmārpaṇamanu. taḥ। huteti deśikaḥ paścānmaṇḍale balimāharet॥ oṃ iti prapañcasāre agnijananaṃ samāptam। oṃ om। oṃ dorbhyāṃ padābhyā jānubhyāmurasā śirasādṛśā। manasā vacasā ceti praṇāmo'ṣṭāṅga īritaḥ। bāhubhyāṃ ca sajānubhyāṃ śirasā vacasā dhīyā। pañcāṅgakaḥ praṇāmaḥ syāt pūjā supravarāvimau॥ vāsasī ca punaraṅguli bhuṣāṃ homakṛtsumukhaja pravareṣu। īśvarārpaṇadhīyā prati datvāvarddhitodvijamukhairutavāgbhiḥ॥ natvā tatastamanuhṛte paramātmane śvamdravyārddhameva guruve caturaṃśakaṃ vā। datvā daśāṃśamathavāpi ca vittaśāṭhyaṃ hitvārpayennijatanuṃ tadadhinacetāḥ॥ oṃ oṃ om। śivārpaṇamastu। oṃ om।

Catalog Entry Status

Complete

Key

manuscripts_018533

Reuse

License

Cite as

Prapañcasāra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on April, 2nd 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397252