Uttarasvāyambhuva

Metadata

Bundle No.

RE43335

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018612

Manuscript No.

RE43335c

Title Alternate Script

उत्तरस्वायम्भुव

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

70a - 78b

Lines per Side

5 - 6

Folios in Bundle

210

Width

3.5 cm

Length

39 cm

Bundle No.

RE43335

Miscellaneous Notes

This part of text deals with praveśabali homa and rakṣoghna homa as procedure of uttarasvāyambhuvāgama

Text Contents

1.Folio 70a - 76b.praveśabali.
2.Folio 76b - 78b.rakṣoghna homa.
See more

Manuscript Beginning

Fol - 70a, l - 1; - atha vakṣyeviśeṣeṇa praveśabalirucyate । yakṣarākṣasabhūtāśca piśācā brahmarākṣasāḥ ॥ kāḷīkāśca śaralyāśca asaṃkhye bhairavādayaḥ । grāmālayādivāstunāṃ śūnyasthāne viśeṣataḥ ॥

Manuscript Ending

Fol - 78b, l - 1; - prāsādaśuddhirevan tu tajjalaṃprokṣyacāsmṛtaḥ । ācāryaṃ pūjayet kartā brahmaṇān bhojayet kramāt ॥ ityuttarasvāyaṃbhuve rakṣoghnahomapūjāhavana vidhi paṭalaḥ ॥ ye devā dakṣiṇasadoyama netra + svāhā । ye devā uttarasadovaruṇa netrā + bhya svāhā । ye devā upariṣado brahmaspati netrā + hā । agnaye rakṣoghne svāhā । yamāya rakṣoghne svāhā । savitre rakṣoghne svāhā । varuṇāya rakṣoghne svāhā । bṛhaspate + hā । duvasvate + hāḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018612

Reuse

License

Cite as

Uttarasvāyambhuva, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397341