Kāraṇāgama

Metadata

Bundle No.

RE43335

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018614

Manuscript No.

RE43335e

Title Alternate Script

कारणागम

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

195a - 199a

Lines per Side

6

Folios in Bundle

210

Width

3.5 cm

Length

39 cm

Bundle No.

RE43335

Miscellaneous Notes

This text deals with agnilakṣaṇa and aṣṭabandhana as procedure of Kāraṇāgama completely. Fol - [200a] texts astrarūpadhyāna, fol - [201a - b] texts yāgaśālāpūjā, fol - [202a] devīpratiṣṭhā, fol - [203a - b] kumbhābhisekapūjā, fol - [204a] bhutaśudhhi, fol - [205a] dhvajastambhamānam, fol - [[206a -207a] āgamavacanāni, fol - [208a - 210b] caṭuślokāḥ ॥

Text Contents

1.Folio 195a & b.agnilakṣaṇaṃ.
2.Folio 196a - 199a.aṣṭabandhanavidhi.
See more

Manuscript Beginning

Fol - [195a], l - 1; - bālayauvana bṛddhāgnilakṣaṇaṃ । dīkṣāśāntistu bālāgniprokṣaṇotsava yauvanaṃ pratiṣṭhā nityabṛddhāgniragnibhedastriyā bhavet।

Manuscript Ending

Fol - [198b], l - 6; - śrīkarañca phalaṃ puṇyaṃ āyurārogya vardhanaṃ । āyu śrīkīrti vijayaṃ putrapautrābhi vardhanam ॥ iti kāraṇe pratiṣṭhātantre aṣṭabandhanavidhi paṭalaḥ ॥ pustake pita. syaiva ॥ śubhamastu ॥ madhuściṣṭantu saṃyuktaṃ pañcabandhanamucyate । lākṣāsajjaravāṣāṇaṃ । māhiṣaṃ triṇibandhanam । aṣṭabandham iti khyātaṃ sarvaśadhikaraṃ śubhaṃ । yadvā kadaḷi śaṃkhacūrṇañ ca lākṣaṅgugulameva ca । tāṇikāñ ca harītañ ca guḷañ ca navanītakaṃ ॥ aṣṭabandhanam iti khyātaṃ sarvakārya śubhaṃ pradam । lākṣāsajjara saṃyuktam śaṃkhagugulameva ca ॥ madhuś ciṣṭantu saṃyuktaṃ - pañcabandham iti । pāṣāṇaṃ gugulañ ca vanavanītañ ca saṃyutaṃ tribandhanamiti khyātaṃ - rogaśāntikaraṃ paraṃ śubhamastu ॥ pañcabandhana tribandhana vidhi saṃpūrṇam

Bibliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

manuscripts_018614

Reuse

License

Cite as

Kāraṇāgama, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397343