Aṣṭabandhanavidhi

Metadata

Bundle No.

RE43427

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama, Aṣṭabandhana

Language

Sanskrit

Creator

sokkayabha.t.tar

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018828

Manuscript No.

RE43427j

Title Alternate Script

अष्टबन्धनविधि

Language

Script

Scribe

Śokkayabhaṭṭar

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

52a - 60b

Lines per Side

11

Folios in Bundle

241

Width

3.5 cm

Length

33.5 cm

Bundle No.

RE43427

Other Texts in Bundle

Miscellaneous Notes

This text deals with aṣṭabandhanavidhi form different āgama-s

Text Contents

1.Folio 52a - 53a.aṣṭabandhanavidhi [niśvāsatantre].
2.Folio 53a - b.aṣṭabandhanavidh [sahasrāgame].
3.Folio 53b - 54a.aṣṭabandhanavidh [bimbāgame].
4.Folio 54a.aṣṭabandhanavidh [dīptāgame].
5.Folio 54a - 55a.aṣṭabandhanavidh [raurave].
6.Folio 55a - 57b.aṣṭabandhanavidh [candrajñāne].
7.Folio 57b - 58a.aṣṭabandhanavidh [yogaje].
8.Folio 58a - 60b.aṣṭabandhanavidh [dīpte].
See more

Manuscript Beginning

Fol - 52a, l - 1; athā tas sampravakṣyāmi aṣṭabandhavidhi kramaṃ । sarvapāpaharaṃ puṇyaṃ sarvaśiddhikaraṃ śubhaṃ ॥ rājarāṣṭravivṛddhyarthaṃ sarvaloka śubhapradaṃ । aṣṭabandhavihīnetu rājarāṣṭrasya doṣkṛt ॥

Manuscript Ending

Fol - 60b, l - 5; ārogyam āyuḥ kīrtiñ ca putrapautrābhivarddhanaṃ । cirakālaṃ vaseddhīmān ante kaivalyam āpnuyāt ॥ iti dīpteśāstre aṣṭabandhanaprāyaścittavidhi paṭalaḥ । śrīmat campakasundaraguruve kayilāsa [kailāśa]pataye namaḥ ॥ śokkaryadeśikena likhito'yaṃ granthaḥ । oṃdīptāgama tatiḷ aṣṭabandhana kumbhābhiṣekaṃ vakai vivaramāha colli iruk । grā bālasthāpanaṃ kumbhaṃ vere adhivāsakumbhaṃ vere vecccu abhiṣeka pannacolli iruk grā । hariḥ oṃ । śivāya namaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018828

Reuse

License

Cite as

Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397557