Aghasaṅgraha
Metadata
Bundle No.
RE43427
Type
Manuscrit
Subject
Śaiva, Śaivasiddhānta, Āśauca
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018852

Manuscript No.
RE43427y
Title Alternate Script
अघसङ्ग्रह
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
13
Folio Range of Text
160b - 173a
Lines per Side
10
Folios in Bundle
241
Width
3.5 cm
Length
33.5 cm
Bundle No.
RE43427
Other Texts in Bundle
Miscellaneous Notes
This text deals with aghasaṃgraha as procedure of different āgama-s like kāraṇa, cintya and yogaja etc
Text Contents
1.Folio 160b - 161a.āśaucavidhi [kāraṇe].
2.Folio 161a - 162a.āśaucavidh [cintye].
3.Folio 162a - 173b.āśaucavidhi [yogaje].
See more
Manuscript Beginning
Fol - 160b, l - 10; atha vakṣye viṣeṣeṇa āśaucasya vidhi kramam । ātmārtha parārthañ ca pūjaniyam akalpitam ॥
Manuscript Ending
Fol - 173a, l - 3; ataḥ kāraṇādityevaṃ gotraṃ gocaram ucyate । dvidhācedeka kasyā ca śiva viṣṇusu gehayoḥ । sahaivaṃ vidhi vada ṭraṃ bhāsām agamācaret । ityogaje āśaucavidhi paṭalaḥ ॥ snānādūrdhvam eva grāmādi praveśanaṃ karttavyam iti । hariḥ oṃ । śubham astu। iti vyākhyāni gaditā durjayeṇāgha saṃgrahe । ślokasya navamasyaiṣā śrīdharā śrīdharā śriyate dvatasā iti navama paricchedaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018852
Reuse
License
Cite as
Aghasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397581