Bhadrakālimaṇḍapārādhana

Metadata

Bundle No.

RE43439

Type

Manuscrit

Subject

Śākta, Maṇṭapapūjā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018904

Manuscript No.

RE43439b

Title Alternate Script

भद्रकालिमण्डपाराधन

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

35a - 38a

Lines per Side

6 - 7

Folios in Bundle

64

Width

2.5 cm

Length

34 cm

Bundle No.

RE43439

Manuscript Beginning

Fol - 35a, l - 1; mahabhutāyai namaḥ । dhyānaṃ - mahābhutāṃ karālāsyāṃ pītavarṇāñ caturbhujaṃ sarvābharaṇa saṃyuktāṃ dhyātvā bhutan tu pūjā yet । rektapriyāyai namaḥ । raktapriyān tu raktābhāṃ raktapātradharāṃ kare anyahasten tu varadāṃ sarvābharaṇa bhuṣitāṃ ॥

Manuscript Ending

Fol - 37b, l - 6; caṇḍiṃ ve bhādrakālīṃ nānāmbhāṃ hemavāstrāṃ nararudhira vasāṃ māṃsabhakṣa kvavaktrāṃ śulaṃ kuṇḍaṃ pinākaṃ sitabhimadaṃṣṭrāṃ pāyā dvibhutyai mma [?] bhadrakālī phaṇi musala gadāḥ tamaraṃ pa.ṭasañ ca bibhrāṇāṃ bhīmaveṣāṃ vijayati bhuvana nevidadrantā bhadrakālī । hariḥ oṃ । śubhamastu । bhadrakālī maṇḍapārādhanaṃ samāpptaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_018904

Reuse

License

Cite as

Bhadrakālimaṇḍapārādhana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397633