Bhadrakālimaṇḍapārādhana
Metadata
Bundle No.
RE43439
Type
Manuscrit
Subject
Śākta, Maṇṭapapūjā
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_018904

Manuscript No.
RE43439b
Title Alternate Script
भद्रकालिमण्डपाराधन
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
35a - 38a
Lines per Side
6 - 7
Folios in Bundle
64
Width
2.5 cm
Length
34 cm
Bundle No.
RE43439
Other Texts in Bundle
Manuscript Beginning
Fol - 35a, l - 1; mahabhutāyai namaḥ । dhyānaṃ - mahābhutāṃ karālāsyāṃ pītavarṇāñ caturbhujaṃ sarvābharaṇa saṃyuktāṃ dhyātvā bhutan tu pūjā yet । rektapriyāyai namaḥ । raktapriyān tu raktābhāṃ raktapātradharāṃ kare anyahasten tu varadāṃ sarvābharaṇa bhuṣitāṃ ॥
Manuscript Ending
Fol - 37b, l - 6; caṇḍiṃ ve bhādrakālīṃ nānāmbhāṃ hemavāstrāṃ nararudhira vasāṃ māṃsabhakṣa kvavaktrāṃ śulaṃ kuṇḍaṃ pinākaṃ sitabhimadaṃṣṭrāṃ pāyā dvibhutyai mma [?] bhadrakālī phaṇi musala gadāḥ tamaraṃ pa.ṭasañ ca bibhrāṇāṃ bhīmaveṣāṃ vijayati bhuvana nevidadrantā bhadrakālī । hariḥ oṃ । śubhamastu । bhadrakālī maṇḍapārādhanaṃ samāpptaḥ ॥
Catalog Entry Status
Complete
Key
manuscripts_018904
Reuse
License
Cite as
Bhadrakālimaṇḍapārādhana,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397633