Dhvajadaṇḍalakṣaṇavidhi

Metadata

Bundle No.

RE43439

Type

Manuscrit

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_018906

Manuscript No.

RE43439d

Title Alternate Script

ध्वजदण्डलक्षणविधि

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

40a - 43b

Lines per Side

7

Folios in Bundle

64

Width

3 cm

Length

34.5 cm

Bundle No.

RE43439

Miscellaneous Notes

This text deals with dhvajadaṇḍalakṣaṇavidhi completely

Manuscript Beginning

Fol - 40a, l - 1; atha vakṣye viśeṣeṇa dhvajadaṇḍasyalakṣaṇam । dvāraśobhādi paryantaṃ saptaprakārameva ca । tat tacchālāvasānañ ca daṇḍasthānaṃ prakalpayet । tattacchālāyamadhye vā balisthānaṃ prakalpayet ॥

Manuscript Ending

Fol - 43a, l - 5; tattadvāhanamānena tattaddevāñ ca ucyate । kalaśordve valayā vā bhānvagula viśālakaṃ । aurdhva aurdhvastha valayaṃ bijitan tu prakalpayet । yathā balaṃ yathā yukti alaṅkāran tu śobhitaṃ । iti parācarya dhvajadaṇḍalakṣaṇavidhi paṭalaḥ ।

Catalog Entry Status

Complete

Key

manuscripts_018906

Reuse

License

Cite as

Dhvajadaṇḍalakṣaṇavidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/397635