Sarasvatīstotra

Metadata

Bundle No.

RE47678

Type

Manuscrit

Subject

Stotra, Sarasvatī

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019975

Manuscript No.

RE47678f

Title Alternate Script

सरस्वतीस्तोत्र

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

[7b] - [9a]

Lines per Side

6 - 9

Folios in Bundle

10

Missing Folios

3

Width

3.8 cm

Length

29 cm

Bundle No.

RE47678

Miscellaneous Notes

This text gives sarasvatīstotra completely

Manuscript Beginning

Fol - [7b], col - 2, l - 1; tadeva lagnaṃ sudinaṃ tadaiva tārābalaṃ candrabalaṃ tadaiva vidyābalaṃ daivabalaṃ tadaiva lakṣmīpateraṅgriyugaṃ smarāmi । sarasvatī namastubhyaṃ varade kāmarūpiṇi । vidyārambhaṃ kariṣyāmi siddhirbhavatu me sadā ॥

Manuscript Ending

Fol - [9a], col - 1, l - 5; cora vyāghrabhayan nāsti sarvavyādhi vināśanam । sarvasiddhikaraṃ śāntaṃ sarvakāmaphala pradam ॥ iti sarasvatīstotraṃ saṃpūrṇam ॥ hariḥ oṃ । śubham astu । vāṇikai aṃbāla sahāyam । yā kundendutuṣārahāradhavalā yā śubhravastrāvṛtā yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā । yā brahmācyuta śaṅkaraprabhṛtibhirdevais sadā pūjitā sā māṃ patu sarasvatī bhagavati niśyeṣajāḍyā pahā ॥ yasyā prasādamantreṇa vāgvibhūtirvijṛmbhave sā bhāratī ciraṃ nityaṃ ramatāṃ manmukhāmbhuje ॥ hariḥ oṃ । śubham astu ॥

Catalog Entry Status

Complete

Key

manuscripts_019975

Reuse

License

Cite as

Sarasvatīstotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398724