Mahāmṛtyuñjayastotra

Metadata

Bundle No.

RE47678

Type

Manuscrit

Subject

Stotra, Śiva

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_019976

Manuscript No.

RE47678g

Title Alternate Script

महामृत्युञ्जययस्तोत्र

Author of Text

Mārkaṇḍeya

Author of Text Alternate Script

मार्कण्डेय

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

[9b] - [10a]

Lines per Side

8

Folios in Bundle

10

Width

3.8 cm

Length

29 cm

Bundle No.

RE47678

Miscellaneous Notes

This text deals with mahāmṛtyuñjayasstotra completely

Manuscript Beginning

Fol - [9b], col - 1, l - 1; rudraṃ paśupatiṃ sthāṇuṃ nīlakaṇṭham umāpatim । namāmi śirasādevaṃ kinnomṛtyuḥ kariṣyati ॥

Manuscript Ending

Fol - [10a], col - 2, l - 5; pralaya sthitikarttara ādikarttāramīśvaram । namāmi śirasādevaṃ kinnomṛtyuḥ kariṣyati ॥ mārkaṇḍeyam idaṃ stotraṃ yaḥ paṭhechchivasannidhau tasya mṛtyubhayan nāsti satyaṃ satyaṃ vadāmyaham । satyaṃ satyaṃ punaḥ satyaṃ udhṛtya bhujamucyate vedaśāstrāḥ parannasti na daivaṃ śaṅkarātparam । mārkaṇḍeyastotraṃ saṃpūrṇam ॥ hariḥ oṃ ॥ mṛtyuñjayāya rudrāya nīlakaṇṭhāya śambhave । amṛteśāya sarvāya śrīmanmahādevāyate namaḥ । hariḥ oṃ । śubham astu । śivastuti saṃpūrṇam ॥ udayati yadi bhānuḥ paścime dikpi bhāge pracalati yadi meruḥ śītalāṃ yāti vahniḥ । vikasati yadi padmaṃ parvatagre śilāyāṃ na bhavati punaruktaṃ bhāṣitaṃ sajjanānāṃ ॥ dhiktāmbūlavihīnamānana bilaṃ dhik buṃtṛhīnaṃ mukham dhik bhuktaṃ ghṛtavarjitaṃ dhik pāṇimasvarṇakaṃ dhik grāmaṇīñ ca taraṅgiṇīvihīnaṃ dhigabalāhīnāñ ca śairyātapi ॥

Catalog Entry Status

Complete

Key

manuscripts_019976

Reuse

License

Cite as

Mahāmṛtyuñjayastotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398725