Mahāmṛtyuñjayastotra
Metadata
Bundle No.
RE47678
Type
Manuscrit
Subject
Stotra, Śiva
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_019976

Manuscript No.
RE47678g
Title Alternate Script
महामृत्युञ्जययस्तोत्र
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good but slightly injured
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
[9b] - [10a]
Lines per Side
8
Folios in Bundle
10
Width
3.8 cm
Length
29 cm
Bundle No.
RE47678
Other Texts in Bundle
Miscellaneous Notes
This text deals with mahāmṛtyuñjayasstotra completely
Manuscript Beginning
Fol - [9b], col - 1, l - 1; rudraṃ paśupatiṃ sthāṇuṃ nīlakaṇṭham umāpatim । namāmi śirasādevaṃ kinnomṛtyuḥ kariṣyati ॥
Manuscript Ending
Fol - [10a], col - 2, l - 5; pralaya sthitikarttara ādikarttāramīśvaram । namāmi śirasādevaṃ kinnomṛtyuḥ kariṣyati ॥ mārkaṇḍeyam idaṃ stotraṃ yaḥ paṭhechchivasannidhau tasya mṛtyubhayan nāsti satyaṃ satyaṃ vadāmyaham । satyaṃ satyaṃ punaḥ satyaṃ udhṛtya bhujamucyate vedaśāstrāḥ parannasti na daivaṃ śaṅkarātparam । mārkaṇḍeyastotraṃ saṃpūrṇam ॥ hariḥ oṃ ॥ mṛtyuñjayāya rudrāya nīlakaṇṭhāya śambhave । amṛteśāya sarvāya śrīmanmahādevāyate namaḥ । hariḥ oṃ । śubham astu । śivastuti saṃpūrṇam ॥ udayati yadi bhānuḥ paścime dikpi bhāge pracalati yadi meruḥ śītalāṃ yāti vahniḥ । vikasati yadi padmaṃ parvatagre śilāyāṃ na bhavati punaruktaṃ bhāṣitaṃ sajjanānāṃ ॥ dhiktāmbūlavihīnamānana bilaṃ dhik buṃtṛhīnaṃ mukham dhik bhuktaṃ ghṛtavarjitaṃ dhik pāṇimasvarṇakaṃ dhik grāmaṇīñ ca taraṅgiṇīvihīnaṃ dhigabalāhīnāñ ca śairyātapi ॥
Catalog Entry Status
Complete
Key
manuscripts_019976
Reuse
License
Cite as
Mahāmṛtyuñjayastotra,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398725