Putrasvīkāravidhi

Metadata

Bundle No.

RE50311

Type

Manuscrit

Subject

Putrasvīkāra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020144

Manuscript No.

RE50311b

Title Alternate Script

पुत्रस्वीकारविधि

Author of Text

Śrīrāma

Author of Text Alternate Script

श्रीराम

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but edges-broken

Manuscript Extent

Complete

Folios in Text

15

Folio Range of Text

[43a] - [57a]

Lines per Side

7 - 8

Folios in Bundle

73

Width

3.5 cm

Length

36.5 cm

Bundle No.

RE50311

Miscellaneous Notes

This text deals with putrasvīkāravidhi of śrīrāma completely

Text Contents

1.Folio 43a - 52b.putrasvīkāravidhi.
2.Folio 52b - 55b.dvyāmuṣyāyaṇaśauca.
3.Folio 55b - 57b.darśādi"rāddhavidhi.
See more

Manuscript Beginning

Fol - [43a], l - 1; viśvanādhīye । uttamadvādaśāheṣu dattasya grahaṇaṃ śiśoḥ । ācaulānmadhyamaṃ heyamāmauñji bandhanāt ॥ kṛto dvāhasya putratvaṃ kūlakṣaya karambhavediti । vacanamasagotra viṣayam । sagotre smānodake sapiṇḍe bhrātṛputre vā kṛta vivāhe'pi svīkāraḥ praśasyate ॥

Manuscript Ending

Fol - [57a], l - 4; yathā satrayāge patnīsaṃyāje agnirhotā grahapatissarājā ityatra grahapataya iti tasmindīkṣiṇīye'ṣṭau ca dīkṣāmasmai yajamānāya dhattamityatra yebhyo yajamānebhya iti tathā prakṛtāveva adya sūtyāmityā lekhana iti tasmādupadeśamatānusāribhiravaśya mūhanīyam ॥ iti śrīvatsakūlatilaka viśveśvarasuta śrīrāmaviracita putrasvīkāranirṇayas samāptaḥ ॥

Catalog Entry Status

Complete

Key

manuscripts_020144

Reuse

License

Cite as

Putrasvīkāravidhi, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398893