Saṁskārakaustubha

Metadata

Bundle No.

RE50311

Type

Manuscrit

Subject

Dharmaśāstra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_020145

Manuscript No.

RE50311c

Title Alternate Script

संस्कारकौस्तुभ

Author of Text

Anantadeva

Author of Text Alternate Script

अनन्तदेव

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good but slightly injured

Manuscript Extent

Complete

Folios in Text

17

Folio Range of Text

[57a] - [73b]

Lines per Side

7

Folios in Bundle

73

Width

3.5 cm

Length

36.5 cm

Bundle No.

RE50311

Miscellaneous Notes

This text deals with saṃskārakaustubha completely. Some of the folio-s are broken from edges

Manuscript Beginning

Fol - [57a], l - 6; atha saṃskārakaustubhe dattakavidhiḥ । atha dattake grāhyā grāhya vivekaḥ । atra śaunakaḥ । brāhmaṇānāṃ sapiṇḍeṣu kartavyaḥ putrasaṃgrahaḥ । tadabhāve sapiṇḍeṣu anyatra tu na kārayediti । atra ca sapiṇḍeṣvapi . tra suto .... । tadalābhe sagotra piṇḍopi yaḥ kaścit tadabhāve tva sagotra sapiṇḍaḥ tadabhāve asipiṇḍas sagotraḥ tadabhāve asapiṇḍas sagotropi tatrāpi bhāgineya dauhitravarjam ॥

Manuscript Ending

Fol - [73b], l - 5; yathā śakti dakṣiṇāñca datvā brāhmaṇāṃśca bhojayitvā ācāryāya vastrabhuṣaṇadhenu dakṣiṇādānādikṛtvā karmaṇassaṃpūrṇatāṃ prārthya brahmārpaṇaṃ kuryāditya ha .... mate kuṭikandārthaivā dhūlanigamānta mahāgurave namaḥ ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ ॥ hariḥ oṃ ॥

Catalog Entry Status

Complete

Key

manuscripts_020145

Reuse

License

Cite as

Saṁskārakaustubha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/398894