Siddhāntadīpikā - Nāgapratiṣṭhāvidhi
Manuscript No.
T0138a
Title Alternate Script
सिद्धान्तदीपिका - नागप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
M.S. Ramamoorthy
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
22
Folio Range of Text
1 - 22
No. of Divisions in Text
1
Title of Divisions in Text
vidhi
Lines per Side
16
Folios in Bundle
56+2=58
Width
22 cm
Length
34 cm
Bundle No.
T0138
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Citsabhesa Sivacharya, Vadalur. There is a note in Sanskrit at the beginning of the bundle, which reads: " ayaṃ tālapatragranthaḥ vaḍalūrgrāmasthacitsabeśaśivācāryavaryebhyaḥ sakāśādādhṛtaḥ
asyagranthasya dharmarājapratiṣṭhāvidhiriti saṃjñā granthe'smin pratiṣṭhātrayaṃ vidyate
tatra prathamastu - 1. siddhāntadīpikoddhṛtaḥ nāgapratiṣṭhā. 2. dvitīyastu navarātripūjāvidhiviṣayaḥ. 3. tṛtīyaḥ mṛgendrāgamātsamānītadharmarājapratiṣṭhāvidhiriti
asya granthasyalipiḥ granthaḥ
asyāyāmādikaṃ size 36cm and 2 1/2cm iti
ekaikatālapatre catvāraḥ paṅktayaḥ vidyante
hastalikhitasyā'syagranthasyapatrasaṃkhyā 1 to 56 paryantaṃ paraṃ vidyate
ma. su. rāmamūrtiśarmaṇālikhito'yaṃ granthaḥ
" There are two extra sheets one with notes and another with contents
Manuscript Beginning
Page - 1, l - 1; nāgapratiṣṭhāvidhiḥ॥ śṛṇudevī pravakṣyāmi śeṣasthāpanamuttamam। dhanyaṃ yaśaskaraṃ cāyuḥ vardhanaṃ sarvasaukhyadam। apamṛtyuvināśārthaṃ sarvaroganivāraṇam। sarvābhīṣṭapradaṃ nṝṇāṃ putrapautravivardhanam।
Manuscript Ending
Page - 22, l - 6; pratyahaṃ dīpadānañca śraddhābhaktisamanvitaḥ। kṛtvā pūjāṃ yathā nyāyaṃ kuryānnaivedyapūrvakam। evaṃ yaḥ kurute tasya putrapautrādibhiḥ saha। ihaivasakalānbhuktvā so'ntesāyujyamāpnuyāt। iti siddhāntadīpikāyāṃ nāgapratiṣṭhāvidhiḥ samāptaḥ।
Catalog Entry Status
Complete
Key
transcripts_000280
Reuse
License
Cite as
Siddhāntadīpikā - Nāgapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372865