Navarātripūjāvidhi
Manuscript No.
T0138b
Title Alternate Script
नवरात्रिपूजाविधि
Language
Script
Scribe
M.S. Ramamoorthy
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
9
Folio Range of Text
22-30
Lines per Side
16
Folios in Bundle
56
Width
22 cm
Length
33 cm
Bundle No.
T0138
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to Chitsabesa Sivacharya, Vadalur
Manuscript Beginning
Page - 22, l - 12; atha navarātripūjā vidhiḥ॥ ataḥ paraṃ pravakṣyāmi navarātrividhikramam। yatrādau devikāryeṣu arthasannahaneṣu ca॥ pūjanīyaṃ prayatnena sarvasiddhirbhaveddhruvam। māsibhādrapade pakṣe śukle ca pratipadādikam॥
Manuscript Ending
Page - 30, l - 10; sarvavādyasamāyuktaṃ nṛttageyasamākulam। kuṃbhadhṛtyaśirasā'vāhya vāmapradakṣiṇaṃ sumuhūrtesulagne ca kuṃbhādbījaṃ samādāya kuṃbhajalenyasya abhyarcya citravastragandhapuṣpamālādibhiralaṅkṛtya layaṃ bhogāṅgaṃ kuryāt। iti samāptaḥ। iti navarātrividhiḥ samāptaḥ।
Catalog Entry Status
Complete
Key
transcripts_000281
Reuse
License
Cite as
Navarātripūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372866