Dharmarājapratiṣṭhā

Metadata

Bundle No.

T0138

Subject

Śaiva, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000282

License

Type

Manuscript

Manuscript No.

T0138c

Title Alternate Script

धर्मराजप्रतिष्ठा

Subject Description

Language

Script

Scribe

M.S. Ramamoorthy

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

25

Folio Range of Text

31-56

Lines per Side

16

Folios in Bundle

56

Width

22 cm

Length

34 cm

Bundle No.

T0138

Miscellaneous Notes

This transcript is copied from a MS belonging to Citsabhesa Sivacharya, Vadalur

Manuscript Beginning

Page - 31, l - 1; dharmarājamaṇṭapapratiṣṭhāvidhiḥ। vandegandhataṭāsyārti mandadhārāsamākulam। lolambajālārthaṅkārasaṅgataṃ kuñjarānanam। athavakṣyeviśeṣeṇa pāṇḍavānāṃ pratiṣṭhitam। rauravemaṇṭapātrīṇi saṅkalpya ṣoḍaśastaṃbhasaṃyuktaṃ।

Manuscript Ending

Page - 56, l - 6; tataḥ stotravandanañcakṛtvā sarvaprāyaścittārthaṃ vyomāstreṇa śataṃ hutvā agniṃ visṛjya prāṅmukho arghyaṃ datvā। ācāryapūjāñcavidhāya। uttamaṃ daśaniṣkalaṃ syāt madhyamaṃ pañcaniṣkalam। adhamaṃ ekaniṣkalaṃ syāddeśikasya tu dakṣiṇām। iti mṛgendrāgamaḥ॥ iti dharmarājapratiṣṭhāvidhiḥ samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000282

Reuse

License

Cite as

Dharmarājapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372867