Siddhāntasārasamuccaya (Siddhāntārthasamuccaya)

Metadata

Bundle No.

T0206

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000370

License

Type

Manuscript

Manuscript No.

T0206g

Title Alternate Script

सिद्धान्तसारसमुच्चय (सिद्धान्तार्थसमुच्चय)

Subject Description

Language

Script

Date of Manuscript

1967

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

54

Folio Range of Text

57 - 111

Lines per Side

20

Folios in Bundle

158

Width

22 cm

Length

34 cm

Bundle No.

T0206

Miscellaneous Notes

Copied from a MS belonging to Ramasesha Diksita, Chamaraja Nagar, Mysore. There is a note at the end of the text, which reads: " atra granthaḥ samāptimagamat
na jñāyate sampūrṇovāsampūrṇoveti
ādau grantha nāma siddhāntārthasamuccaya iti dattam
caramapaṅktidarśanāt siddhāntasārasamuccaya iti sakalāgamasārasaṃgraha iti vā bhavediti sandihyate

Manuscript Beginning

Page - 57, l - 1; śrīmatpadmarasārādhyapadābhyāṃ namaḥ। siddhāntārthasamuccayaḥ। yenānādimalādi pāśanivahadhvaṃsāya baddhātmanāṃ sarvajñenasadoditena kṛpayā jñānaṃ samāviṣkṛtam। natvā taṃ paramaṃ śivaṃ paragurūn sarvān gurūṃścāparān। siddhāntārcasamuccayo gurumukhātprāptaḥ sphuṭaṃ likhyate। pramāṇaracanā tatra kriyate bahudhā yataḥ। sarveṣu śivaśāstreṣu vyākhyāneṣu ca dṛśyate॥

Manuscript Ending

Page - 111, l - 1; kevalaṃ sadyonirvāṇadīkṣayā rabda kāryāṇāṃ anapekṣayā bhogoparodhena malamāyīyayorvāsayortha iti sakalāgamasārasaṃgrahe siddhāntasārasamuccaye।

Catalog Entry Status

Complete

Key

transcripts_000370

Reuse

License

Cite as

Siddhāntasārasamuccaya (Siddhāntārthasamuccaya), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372955