Muktivivekavṛtti

Metadata

Bundle No.

T0206

Subject

Vedānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000371

License

Type

Manuscript

Manuscript No.

T0206h

Title Alternate Script

मुक्तिविवेकवृत्ति

Subject Description

Language

Script

Date of Manuscript

1967

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

21

Folio Range of Text

112 - 133

Lines per Side

20

Folios in Bundle

158

Width

22 cm

Length

34 cm

Bundle No.

T0206

Miscellaneous Notes

Copied from a MS belonging to Ramasesha Diksita, Chamaraja Nagar, Mysore

Manuscript Beginning

Page - 112, l - 1; ॥śrīḥ॥ muktivivekavṛttiḥ (jīvanmuktivivekavṛttiḥ ?) - - - vallabharūpeṇāvasthānādapi namaskāraviṣayatvam upapadyata evetyarthāllabhyate। nanu viśve satyeva viśveśvaratvaṃ krīḍā ca tadeva। viśvaṃ kṛta utpannamityākāṅkṣāyāṃ vimalabodhasyaiva viśvakāraṇabrahmarūpeṇāvasthānamāha - viditaviśvamiti।

Manuscript Ending

Page - 133, l - 15; yato vā imāni bhūtāni jāyante iti vedānteṣu mumukṣubhiratiśayena jijñāsyatayā vicārayitavyatayā samarthyate। prapañcādhiṣṭhāna brahma vicārayitavyam iti samartyata ityarthaḥ। etena prapañcopādāna prayojanaṃ jñātam।

Catalog Entry Status

Complete

Key

transcripts_000371

Reuse

License

Cite as

Muktivivekavṛtti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372956