Vīramāheśvarapurāṇa

Metadata

Bundle No.

T0206

Subject

Śaiva, Purāṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000374

License

Type

Manuscript

Manuscript No.

T0206k

Title Alternate Script

वीरमाहेश्वरपुराण

Subject Description

Language

Script

Date of Manuscript

1967

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

18

Folio Range of Text

137 - 155

Lines per Side

20

Folios in Bundle

158

Width

22 cm

Length

34 cm

Bundle No.

T0206

Miscellaneous Notes

Copied from a MS belonging to Ramasesha Diksita, Chamaraja Nagar, Mysore

Manuscript Beginning

Page - 137, l - 1; mārkaṇḍeyacaritādhyāyaḥ śrīrāmāya namaḥ। anyonyavyasta sāmānya samāveśa nidarśanam। avyājabhaktisulabham avyātkarimukhaṃ mahaḥ। śukābaddhavīṇāspaṭikākṣamālājināḥ। svavāgvaktraradāṃśubhistāḥ। yāḥ svāśritāḥ pāli catuṣṭayena।

Manuscript Ending

Page - 155, l - 8; evaṃ prakārāddevasya prasādādbhaktibhāvitāḥ। jñātuṃ vaktuṃ ca saṃsthātuṃ na śakyante purātanāḥ। ya idaṃ kīrtayennityaṃ śruṇuyādvā samāhitaḥ। tasya mṛtyubhayaṃ nāsti śatrupīḍā ca naśyati। iti śrīmadvīramāheśvarepurāṇe mārkaṇḍeya caritravarṇanaṃ nāma saptāśītitamo'dhyāyaḥ। śrīrāmāya namaḥ। śrīnañjuṇḍāya namaḥ।

Catalog Entry Status

Complete

Key

transcripts_000374

Reuse

License

Cite as

Vīramāheśvarapurāṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372959