Vīramāheśvarapurāṇa
Manuscript No.
T0206k
Title Alternate Script
वीरमाहेश्वरपुराण
Language
Script
Date of Manuscript
1967
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
18
Folio Range of Text
137 - 155
Lines per Side
20
Folios in Bundle
158
Width
22 cm
Length
34 cm
Bundle No.
T0206
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Ramasesha Diksita, Chamaraja Nagar, Mysore
Manuscript Beginning
Page - 137, l - 1; mārkaṇḍeyacaritādhyāyaḥ śrīrāmāya namaḥ। anyonyavyasta sāmānya samāveśa nidarśanam। avyājabhaktisulabham avyātkarimukhaṃ mahaḥ। śukābaddhavīṇāspaṭikākṣamālājināḥ। svavāgvaktraradāṃśubhistāḥ। yāḥ svāśritāḥ pāli catuṣṭayena।
Manuscript Ending
Page - 155, l - 8; evaṃ prakārāddevasya prasādādbhaktibhāvitāḥ। jñātuṃ vaktuṃ ca saṃsthātuṃ na śakyante purātanāḥ। ya idaṃ kīrtayennityaṃ śruṇuyādvā samāhitaḥ। tasya mṛtyubhayaṃ nāsti śatrupīḍā ca naśyati। iti śrīmadvīramāheśvarepurāṇe mārkaṇḍeya caritravarṇanaṃ nāma saptāśītitamo'dhyāyaḥ। śrīrāmāya namaḥ। śrīnañjuṇḍāya namaḥ।
Catalog Entry Status
Complete
Key
transcripts_000374
Reuse
License
Cite as
Vīramāheśvarapurāṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372959