Viśiṣṭādvaitasiddhānta
Manuscript No.
T0316a
                                Title Alternate Script
विशिष्टाद्वैतसिद्धान्त
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
27+1=28
                                Folio Range of Text
1 - 27
                                Lines per Side
20
                                Folios in Bundle
83+4=87
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0316
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a paper MS belonging to the GOML, Madras, No. D 4999. There are 3 texts in this bundle each has been paginated separately. There are 4 extra pages in this bundle, one at the beginning, which records the contents of the bundle, and one at the beginning of each text, giving the title of the text
                                Manuscript Beginning
Page - 1, l - 1; viśiṣṭādvaitasiddhāntaḥ śrīśrīnivāsadāsaviracitaḥ ॥ śrīśrīnivāsadāsena praṇamyācāryasantatim । viśiṣṭādvaitasiddhāntaḥ satpramāṇaiḥ samarthyate ॥ atrāyaṃ vedavidagresarāṇāṃ panthāḥ sarvāvasthacidacidvastuvilakṣaṇas- tadātmabhūtastaccharīrako'sādha- araṇapuruṣanārāyaṇviṣṇuvāsud- evanṛsiṃhabhagavadādiśabdavāc- yo nikhilaheyapratyanīkasvarūpaḥ
                                Manuscript Ending
Page - 27, l - 14; labhyo mumukṣuṇā śrīmadyatīndrāmnāyataḥ kramaḥ। śrutyādisatpramāṇairhi deśikairūpadiśyate ॥ viśiṣṭādvaitarāddhāntaḥ prasiddhaḥ śiṣṭasaṃmataḥ । śrīnivāsāṅghridāsena tvanubhūtaḥ sanātanaḥ ॥ iti śrīmannārāyaṇacaraṇanalina- dvirephāṇāṃ prativādibhakesariṇāṃ śrīmadveṅkaṭācāryāṇāṃ caraṇāravindamadhupena śrīnivāsadāsānudāsena saṅgṛhīto viśiṣṭādvaitasiddhāntaḥ ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000605
                                Reuse
License
Cite as
            Viśiṣṭādvaitasiddhānta, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373190        
    
