Viśiṣṭādvaitasiddhānta

Metadata

Bundle No.

T0316

Subject

Vedānta, Viśiṣṭhādvaita

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000605

License

Type

Manuscript

Manuscript No.

T0316a

Title Alternate Script

विशिष्टाद्वैतसिद्धान्त

Author of Text

Śrīnivāsadāsa

Author of Text Alternate Script

श्रीनिवासदास

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

27+1=28

Folio Range of Text

1 - 27

Lines per Side

20

Folios in Bundle

83+4=87

Width

22 cm

Length

34 cm

Bundle No.

T0316

Miscellaneous Notes

Copied from a paper MS belonging to the GOML, Madras, No. D 4999. There are 3 texts in this bundle each has been paginated separately. There are 4 extra pages in this bundle, one at the beginning, which records the contents of the bundle, and one at the beginning of each text, giving the title of the text

Manuscript Beginning

Page - 1, l - 1; viśiṣṭādvaitasiddhāntaḥ śrīśrīnivāsadāsaviracitaḥ ॥ śrīśrīnivāsadāsena praṇamyācāryasantatim । viśiṣṭādvaitasiddhāntaḥ satpramāṇaiḥ samarthyate ॥ atrāyaṃ vedavidagresarāṇāṃ panthāḥ sarvāvasthacidacidvastuvilakṣaṇas- tadātmabhūtastaccharīrako'sādha- araṇapuruṣanārāyaṇviṣṇuvāsud- evanṛsiṃhabhagavadādiśabdavāc- yo nikhilaheyapratyanīkasvarūpaḥ

Manuscript Ending

Page - 27, l - 14; labhyo mumukṣuṇā śrīmadyatīndrāmnāyataḥ kramaḥ। śrutyādisatpramāṇairhi deśikairūpadiśyate ॥ viśiṣṭādvaitarāddhāntaḥ prasiddhaḥ śiṣṭasaṃmataḥ । śrīnivāsāṅghridāsena tvanubhūtaḥ sanātanaḥ ॥ iti śrīmannārāyaṇacaraṇanalina- dvirephāṇāṃ prativādibhakesariṇāṃ śrīmadveṅkaṭācāryāṇāṃ caraṇāravindamadhupena śrīnivāsadāsānudāsena saṅgṛhīto viśiṣṭādvaitasiddhāntaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_000605

Reuse

License

Cite as

Viśiṣṭādvaitasiddhānta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373190