Viśiṣṭādvaitasiddhānta
Manuscript No.
T0316a
Title Alternate Script
विशिष्टाद्वैतसिद्धान्त
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
27+1=28
Folio Range of Text
1 - 27
Lines per Side
20
Folios in Bundle
83+4=87
Width
22 cm
Length
34 cm
Bundle No.
T0316
Other Texts in Bundle
Miscellaneous Notes
Copied from a paper MS belonging to the GOML, Madras, No. D 4999. There are 3 texts in this bundle each has been paginated separately. There are 4 extra pages in this bundle, one at the beginning, which records the contents of the bundle, and one at the beginning of each text, giving the title of the text
Manuscript Beginning
Page - 1, l - 1; viśiṣṭādvaitasiddhāntaḥ śrīśrīnivāsadāsaviracitaḥ ॥ śrīśrīnivāsadāsena praṇamyācāryasantatim । viśiṣṭādvaitasiddhāntaḥ satpramāṇaiḥ samarthyate ॥ atrāyaṃ vedavidagresarāṇāṃ panthāḥ sarvāvasthacidacidvastuvilakṣaṇas- tadātmabhūtastaccharīrako'sādha- araṇapuruṣanārāyaṇviṣṇuvāsud- evanṛsiṃhabhagavadādiśabdavāc- yo nikhilaheyapratyanīkasvarūpaḥ
Manuscript Ending
Page - 27, l - 14; labhyo mumukṣuṇā śrīmadyatīndrāmnāyataḥ kramaḥ। śrutyādisatpramāṇairhi deśikairūpadiśyate ॥ viśiṣṭādvaitarāddhāntaḥ prasiddhaḥ śiṣṭasaṃmataḥ । śrīnivāsāṅghridāsena tvanubhūtaḥ sanātanaḥ ॥ iti śrīmannārāyaṇacaraṇanalina- dvirephāṇāṃ prativādibhakesariṇāṃ śrīmadveṅkaṭācāryāṇāṃ caraṇāravindamadhupena śrīnivāsadāsānudāsena saṅgṛhīto viśiṣṭādvaitasiddhāntaḥ ॥
Catalog Entry Status
Complete
Key
transcripts_000605
Reuse
License
Cite as
Viśiṣṭādvaitasiddhānta,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373190