Cidacidīśvaratattvanirūpaṇa (Tattvatrayaculakasaṅgraha)
Manuscript No.
T0316b
                                Title Alternate Script
चिदचिदीश्वरतत्त्वनिरूपण (तत्त्वत्रयचुलकसङ्ग्रह)
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
29+1=30
                                Folio Range of Text
1 - 29
                                Lines per Side
20
                                Folios in Bundle
83+4=87
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0316
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0316a. There are two different readings of the author's name, as: " varadārya ", at the beginning and " varadanāyakasūri ", at the end
                                Manuscript Beginning
Page - 1, l - 1; cidacidīśvaratattvanirūpaṇam॥ śrīmaterāmānujāya namaḥ । tattvatrayaculakasaṅgrahaḥ ॥ śrīmattrayyantasiddhānta guruputreṇa varṇyate । satvottaraprasādārthan- tatvatraya nirūpaṇam ॥ yatipatimataniṣṭhān yāmunāryaprabanhaiḥ adhigataparamārthānāstikān prīṇayiṣyan । cidacidadhipatīnāṃ cintanāya prabandhaṃ vyatanuta varadāryaḥ sarvatantrasvatantraḥ ॥
                                Manuscript Ending
Page - 29, l - 2; cidacidadhipatīnāṃ cintanācakrametat praṇihitaharicakrān prīṇayan prāṇabhājaḥ॥ cidacidīśvaratattvanirūpaṇaṃ varadanāyakasūrinigumbhitam । paramapūruṣabhaktiparāyaṇāḥ pratipadaṃ paripaśyata sūrayaḥ ॥ iti śrīhayagrīvāya namaḥ ॥ samāptoyaṃ granthaḥ ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000606
                                Reuse
License
Cite as
            Cidacidīśvaratattvanirūpaṇa (Tattvatrayaculakasaṅgraha), 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373191        
    
