Cidacidīśvaratattvanirūpaṇa (Tattvatrayaculakasaṅgraha)

Metadata

Bundle No.

T0316

Subject

Vedānta, Viśiṣṭhādvaita

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000606

License

Type

Manuscript

Manuscript No.

T0316b

Title Alternate Script

चिदचिदीश्वरतत्त्वनिरूपण (तत्त्वत्रयचुलकसङ्ग्रह)

Author of Text

Varadārya/Varadanāyakasūuri

Author of Text Alternate Script

वरदार्य/वरदनायकसूउरि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

29+1=30

Folio Range of Text

1 - 29

Lines per Side

20

Folios in Bundle

83+4=87

Width

22 cm

Length

34 cm

Bundle No.

T0316

Miscellaneous Notes

For general information, see T 0316a. There are two different readings of the author's name, as: " varadārya ", at the beginning and " varadanāyakasūri ", at the end

Manuscript Beginning

Page - 1, l - 1; cidacidīśvaratattvanirūpaṇam॥ śrīmaterāmānujāya namaḥ । tattvatrayaculakasaṅgrahaḥ ॥ śrīmattrayyantasiddhānta guruputreṇa varṇyate । satvottaraprasādārthan- tatvatraya nirūpaṇam ॥ yatipatimataniṣṭhān yāmunāryaprabanhaiḥ adhigataparamārthānāstikān prīṇayiṣyan । cidacidadhipatīnāṃ cintanāya prabandhaṃ vyatanuta varadāryaḥ sarvatantrasvatantraḥ ॥

Manuscript Ending

Page - 29, l - 2; cidacidadhipatīnāṃ cintanācakrametat praṇihitaharicakrān prīṇayan prāṇabhājaḥ॥ cidacidīśvaratattvanirūpaṇaṃ varadanāyakasūrinigumbhitam । paramapūruṣabhaktiparāyaṇāḥ pratipadaṃ paripaśyata sūrayaḥ ॥ iti śrīhayagrīvāya namaḥ ॥ samāptoyaṃ granthaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_000606

Reuse

License

Cite as

Cidacidīśvaratattvanirūpaṇa (Tattvatrayaculakasaṅgraha), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373191