Aṣṭādaśarahasyārthavivaraṇa
Manuscript No.
T0316c
Title Alternate Script
अष्टादशरहस्यार्थविवरण
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
27+1=28
Folio Range of Text
1 - 27
Lines per Side
20
Folios in Bundle
83+4=87
Width
22 cm
Length
34 cm
Bundle No.
T0316
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0316a
Manuscript Beginning
Page - 1, l - 1; śrīḥ॥ aṣṭādaśarahasyavivaraṇam ॥ śrīmaterāmānujāya namaḥ ॥ śrīmanmahāprasādaparamabhāga- vatapadapadmaparāgakaṇike jayataḥ ॥ ayañcetanaḥ anādikarmapravāhena saṃsāramahārṇava nimagnaḥ ।
Manuscript Ending
Page - 27, l - 10; piteva putrasya sakheva sakhyuḥ priyaḥ priyārhasi sevasoḍhuṃ[m"] iti ca। gacchatāṃ dūarmadhvānaṃ tṛṣṇāmūrcitacetasām । pātheyampuṇḍarīkākṣanāmasa- ṅkīrtanāmṛtam ॥ iti śriyaḥ patyuḥ sarvavidhabandhutvaṃ jñātvā sa eva nirhetuka upāya iti sthitiḥ ॥ ātmārāmatvam ॥ iti śrīrāmānujaviracitaṃ sampūrṇamaṣṭādaśarahasyārtha- vivaraṇam ॥ śrīmaterāmānujāya namaḥ ॥ om ॥
Catalog Entry Status
Complete
Key
transcripts_000607
Reuse
License
Cite as
Aṣṭādaśarahasyārthavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373192