Calaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

T0370

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000784

License

Type

Manuscript

Manuscript No.

T0370e

Title Alternate Script

चललिङ्गप्रतिष्ठाविधि

Author of Text

Candraśekharabhaṭṭāraka

Author of Text Alternate Script

चन्द्रशेखरभट्टारक

Language

Script

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

17

Folio Range of Text

283 - 300

Lines per Side

20

Folios in Bundle

628+2=630

Width

21 cm

Length

33 cm

Bundle No.

T0370

Miscellaneous Notes

This was copied from a MS belonging to Sundara Diksitar, Tirunelveli

Manuscript Beginning

Page - 283, l - 11; atha prātaḥ kṛtanityavidhis sūryadvārapālabhūta śudhyantaryajana viśeṣārghya dravyābhimantreṇa śivahasta śivabhāvanā lokapāla śivakuṃbhavardhanī gaṇapati gurusthaṇḍila pūjāñca kṛtvā liṅgamaṣṭapuṣpikayābhyarcya piṇḍikāṃ brahmaśilāṃ saṃpūjya vahnau śivaṃ saṃpūjya mantratarpaṇaṃ piṇḍikādi mantrāṇāṃ ca tarpaṇaṃ vidadhyāt-

Manuscript Ending

Page - 299, l - 16; ajñātvā vidhivacchāstraṃ kurute yastu lobhataḥ। kartārañca tathātmānam ihāmutra vināśayet। tasmāt sarvaprayatnena vidhivatkārayed budhaḥ। kartā kārayitā caiva tato yāti parāṃgatim। iti śrīmatkamalālayapuranivāsi candraśekhara bhaṭṭāraka śiṣya tannāmadhāriṇā aghoradeśika kriyamāṇa rītimavalaṃbya pratiṣṭhāvidhi kṛtaḥ॥ iti calaliṃgapratiṣṭhāvidhissamāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000784

Reuse

License

Cite as

Calaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373369