Ātmārthāṣṭabandhanavidhi

Metadata

Bundle No.

T0370

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000785

License

Type

Manuscript

Manuscript No.

T0370f

Title Alternate Script

आत्मार्थाष्टबन्धनविधि

Language

Script

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

300 - 302

Lines per Side

20

Folios in Bundle

628+2=630

Width

21 cm

Length

33 cm

Bundle No.

T0370

Miscellaneous Notes

This was copied from a MS belonging to Sundara Diksitar, Tirunelveli. The source of this text is not traced

Manuscript Beginning

Page - 300, l - 4; śrīmaddevaśikhāmaṇi gurubhyo namaḥ। śrīmatṣaṇmukhagurave namaḥ। ॥ ātmārtha liṃgasyāṣṭabandhanavidhirucyate॥ aṣṭabandhane jīrṇe sati pūjakasyāneka doṣassyāt। ata eva punaraṣṭabandhanaṃ kartavyam। tadyathā - bāṇaliṅgādau svarṇena rajatena tribandhanena ekabandhanena vā tithivāranakṣatrādikaṃ varjya vedikāṃ vidhivadutpādya vedikāmadhye kumbhaṃ uttare vardhanīṃ paritoṣṭa

Manuscript Ending

Page - 302, l - 1; evaṃ yattuvidhānena sarvaśāntikaraṃ śubham। śrīkaraṃ vijayaṃ puṇyam āyurārogya vardhanam। āyuḥ kīrtiñca vijayaṃ putrapautra vivardhanam॥ ॥ ityātmārtha aṣṭabandhanavidhissamāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000785

Reuse

License

Cite as

Ātmārthāṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373370