Ātmārthāṣṭabandhanavidhi
Manuscript No.
T0370f
Title Alternate Script
आत्मार्थाष्टबन्धनविधि
Subject Description
Language
Script
Material
Condition
Damaged
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
300 - 302
Lines per Side
20
Folios in Bundle
628+2=630
Width
21 cm
Length
33 cm
Bundle No.
T0370
Other Texts in Bundle
Miscellaneous Notes
This was copied from a MS belonging to Sundara Diksitar, Tirunelveli. The source of this text is not traced
Manuscript Beginning
Page - 300, l - 4; śrīmaddevaśikhāmaṇi gurubhyo namaḥ। śrīmatṣaṇmukhagurave namaḥ। ॥ ātmārtha liṃgasyāṣṭabandhanavidhirucyate॥ aṣṭabandhane jīrṇe sati pūjakasyāneka doṣassyāt। ata eva punaraṣṭabandhanaṃ kartavyam। tadyathā - bāṇaliṅgādau svarṇena rajatena tribandhanena ekabandhanena vā tithivāranakṣatrādikaṃ varjya vedikāṃ vidhivadutpādya vedikāmadhye kumbhaṃ uttare vardhanīṃ paritoṣṭa
Manuscript Ending
Page - 302, l - 1; evaṃ yattuvidhānena sarvaśāntikaraṃ śubham। śrīkaraṃ vijayaṃ puṇyam āyurārogya vardhanam। āyuḥ kīrtiñca vijayaṃ putrapautra vivardhanam॥ ॥ ityātmārtha aṣṭabandhanavidhissamāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000785
Reuse
License
Cite as
Ātmārthāṣṭabandhanavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373370