Āśaucadīpikā

Metadata

Bundle No.

T0370

Subject

Śaiva, Śaivasiddhānta, Kriyā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000787

License

Type

Manuscript

Manuscript No.

T0370h

Title Alternate Script

आशौचदीपिका

Author of Text

Vedajñāna

Author of Text Alternate Script

वेदज्ञान

Subject Description

Language

Script

Material

Condition

Damaged

Manuscript Extent

Complete

Folios in Text

75

Folio Range of Text

326 - 400

Lines per Side

20

Folios in Bundle

628+2=630

Width

21 cm

Length

33 cm

Bundle No.

T0370

Miscellaneous Notes

This was copied from a MS belonging to Sundara Diksitar, Tirunelveli. The author of this text has quoted prāyaścittasamuccaya of trilocanśivācārya often

Manuscript Beginning

Page - 326, l - 12; nukūlasmṛtisnehām āptoktimayavartikām। śaivavarga parigrāhyāṃ karomyāśaucadīpikām। mahatāpadakhilatantra bṛnda prabhava śaiva tantra dīkṣāpavitrita kalebarāṇām anavarata śivapūjanadhunaddharāṇāmamṛtatairaṇyurīṇa śivapūjane viśiṣye sūtakaniṣiddhaparivarjanaparijñātahetubhūtā śaucaprakāśasaṃpādikā kāpi dīpikā pravartate। asyāstvāptokti varavacanapaṅktinitinirmalākāvartīkā tasyāstvanukūlasmṛti ---- saṃhati snehatayā gṛhyate। atra siddhāntaḥ parokṣārthaikasādhanā yo vakti soyamāptasyāttasmādāptavaraḥ śiva iti।

Manuscript Ending

Page - 399, l - 20; tryahani trīṇicaikañca pretībhūtassa dīvyati। sapiṇḍīkaraṇādūrdhvaṃ śivaloke gacchatīti। ṣaṭsahasrikāyāṃ - ityetacchivabhaktānāṃ saṃskārañca yathoditam। rahasyaṃ paramākhyātaṃ apavargaphalapradam। śaivāgamarahasyānāṃ saṃpradāya pravartakaḥ। vedajñānamunīndreti viśrutotha svayaṃ śivaḥ। tasya śiṣyeṇa tannāma dhārakeṇa tapasvinā। śaivānāṃ viniyogārthaṃ kṛtāc āśaucadīpikā॥ iti śrīmadvyāghrapuranivāsivedajñānadevaviracitā śaucadīpikā samāptā॥

Catalog Entry Status

Complete

Key

transcripts_000787

Reuse

License

Cite as

Āśaucadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373372