Saurapratiṣṭhāvidhi

Metadata

Bundle No.

T0449

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000915

License

Type

Manuscript

Manuscript No.

T0449aa

Title Alternate Script

सौरप्रतिष्ठाविधि

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

373 - 376

Lines per Side

21

Folios in Bundle

406

Width

21 cm

Length

33 cm

Bundle No.

T0449

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai. The source of this text is not traced

Manuscript Beginning

Page - 373, l - 15; saurapratiṣṭhāvidhir ucyate॥ vāstuśānti mṛtsaṅgrahaṇaṃ aṅkurārpaṇaṃ maṇḍapapūjā agnikārya carūhavanaprāyaścittajalādhivāsanaṃ vidhāya pūrvavat tataḥ śālyādyāṇḍajāti pañcaśayanopayuktavedikāyāṃ

Manuscript Ending

Page - 376, l - 12(?); svaramūrtimūrtipān mantrānvinyasya nityokta vatsaṃ pūjya prāyaścittārthaṃ sūryagāyatri mantreṇa sahasraṃ tadardhaṃ vā hutvā kalmaṣākarmañca pūrvavadvidhāya maṇḍapastha devān agnistha devān visṛjya - iti saurapratiṣṭhāvidhipaṭalaṃ saṃpūrṇam kāryapaṭṭi guruvaiyya gurukkal putran cokkaiyyaṉ eḻutiṉaprāṇapratiṣṭā vidhiḥ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_000915

Reuse

License

Cite as

Saurapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373500