Śivaliṅgapratiṣṭhāvidhi

Metadata

Bundle No.

T0449

Subject

Śaiva, Śaivasiddhānta, Prayoga, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000929

License

Type

Manuscript

Manuscript No.

T0449j

Title Alternate Script

शिवलिङ्गप्रतिष्ठाविधि

Author of Text

Vināyaka Bhaṭṭa

Author of Text Alternate Script

विनायक भट्ट

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

79

Folio Range of Text

205 - 284

Lines per Side

21

Folios in Bundle

406

Width

21 cm

Length

33 cm

Bundle No.

T0449

Miscellaneous Notes

Copied from a MS belonging to Aruppukkottai

Manuscript Beginning

Page - 205, l - 1; ॥ atha pratiṣṭhāvidhiḥ॥ atha vidhivatsaṃskṛtaliṅgaṃ prativiśeṣeṇa liṅgamasthiti pratiṣṭheti prakīrtitā - sā ca pañcadhā pratiṣṭhāsthāpanaṃ sthitasthāpanaṃ utthāpanaṃ āsthāpanaṃmiti tatra jñānaśaktisvarūpe liṅge kriyāśaktisvarūsya pīṭhasya vidhināyogaḥ। pratiṣṭhā syāt bāṇaliṅgādau pīṭhe yathā yogataḥ।

Manuscript Ending

Page - 284, l - 14; snānākhyaṃ śilpaṃ gṛhṇīyāt evaṃ guruṃ saṃpūjya yajamāno svagṛhaṃ gatvā maheśvara brāhmaṇan liṅginonyatkṛṣṭādīn bhojayet। iti vināyakabhaṭṭa viracitāyāṃ kuruvayyan putran śokkayyan ॥ svahastalikhitam॥

Catalog Entry Status

Complete

Key

transcripts_000929

Reuse

License

Cite as

Śivaliṅgapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373514