Śivadharmaśāstra (5th Adhyāya)
Manuscript No.
T0449i
Title Alternate Script
शिवधर्मशास्त्र (५थ् अध्याय)
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
21
Folio Range of Text
180 - 200
Lines per Side
21
Folios in Bundle
406
Width
21 cm
Length
33 cm
Bundle No.
T0449
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Aruppukkottai
Text Contents
1.Page 180 - 200.upacāraphalam śivadharmaśāstram.
See more
Manuscript Beginning
Page - 180, l - 6; ॥śivadharmaśāstraṃ vidhiḥ॥ kapilā pañcagavyena kuśavāri putena ca। snāpayenmantrapūtena brahmasnānaṃ hi tatsmṛtam॥ ekāhamapi yoliṅge brahmasnānaṃ samācaret। vidhūpasarva pāpāni śivaloke mahīyate॥ kapilā pañcagavyena ghṛtakṣīraputena ca snānaṃ śataguṇaṃ jñeyaṃ itarasnānasaṃśayaḥ।
Manuscript Ending
Page - 200, l - 1; īśānaṃ varadaṃ devaṃ īśānaṃ mantranāyakam। iti pūjāvidhiṃ puṇyaṃ yaḥ śṛṇoti narassakṛt॥ samuktassarvapāpebhyo rudraloke mahīyate। iti śivadharmaśāstre paṃcamodhyāyaḥ। kuruvayyan putran cokkayyan svahastalikhitam॥
Catalog Entry Status
Complete
Key
transcripts_000928
Reuse
License
Cite as
Śivadharmaśāstra (5th Adhyāya),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373513