Śivapūjāpaddhati

Metadata

Bundle No.

T0490

Subject

Śaiva, Śaivasiddhānta, Pūjā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001043

License

Type

Manuscript

Manuscript No.

T0490a

Title Alternate Script

शिवपूजापद्धति

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

38

Folio Range of Text

1 - 38

Lines per Side

20

Folios in Bundle

163+4=167

Width

21 cm

Length

33 cm

Bundle No.

T0490

Miscellaneous Notes

Copied from a MS belonging to the Gurukkal of Aruppukkottai. The text is of unknown author. There are 4 extra pages at the beginning of the text that contain the list of the contents

Manuscript Beginning

Page - 1, l - 1; kriyākramapaddhatiḥ hariḥ om - kriyākramapaddhatiḥ atha deśikaḥ prātarutthāya uttarābhimukhaṃ sukhāsīnaṃ sthitvā śivātmaguruparyantāṃ śivatatvāvabodhitāṃ gaṃgāvīcīvimalāṃ vande guruparaṃparāṃ। iti svagururūpaṃ śivarūpaṃ dhyātvā namaskṛtya phāle vibhūtiṃ vilepayan sadāśivastotrādibhiḥ śivaṃ saṃkīrtya vastrāṇi chinnamaulidaṇḍadhṛt

Manuscript Ending

Page - 38, l - 8; nirmālya bhojane tubhyaṃ pradattaṃ tu śivājñayā - iti vijñāpya oṃ hāṃ caṇḍahṛdayāya huṃ phaṭ svāhā iti namaskṛtyāparāṅmukhārghyaṃ visṛjya ahassaurādi caṇḍāntaṃ rātrau dvārapālādi kṣetrapālādi kṣetrapālāntaṃ arcayet iti śivapūjāpaddhatiḥ। snānāstra vilepanaṃ ca kusumadhūpaṃ ca dīpo haviḥ tāmbūlamukhavāsapādyasahitaṃ gatiṃ ca nṛttaṃ mahat homaṃ cāpi vali pradāna nityotsavaivābalim saṃgītaṃ ca sabhastadevamuditaṃ śambho tavārādhanam - ahasāṃpatimādityā anaccheśaṃ divāyajet - apūtaṃ ca mavettuṣṭi - tatpūjā niṣphalaṃ bhavet। oṃ śivāya namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001043

Reuse

License

Cite as

Śivapūjāpaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373628