Mahotsavavidhi

Metadata

Bundle No.

T0490

Subject

Śaiva, Śaivasiddhānta, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001045

License

Type

Manuscript

Manuscript No.

T0490c

Title Alternate Script

महोत्सवविधि

Subject Description

Language

Script

Material

Condition

Bad and injured

Manuscript Extent

[Complete]

Folios in Text

80

Folio Range of Text

53 - 132

Lines per Side

20

Folios in Bundle

163+4=167

Width

21 cm

Length

33 cm

Bundle No.

T0490

Miscellaneous Notes

Copied from a MS belonging to the Gurukkal of Aruppukkottai

Manuscript Beginning

Page - 153, l - 18; atha yathoktalakṣaṇaṃ yāgamaṃḍapaṃ patākadhvaja vitānādibhiralaṃkṛtya gomayalepanādibhiḥ śuddhiṃ kṛtvā atha guruḥ sāyantanīṃ sandhyāṃ viśeṣasandhyāṃ ca nivṛtya navavastrottarīya hemayajñopavīta kuṇḍalāṃgulya uṣṇīṣādyais svadehamalaṃkṛtya pādau prakṣālya

Manuscript Ending

Page - 132, l - 17; paṃcāvaraṇe - vajrāyanamaḥ - śaktaye namaḥ daṇḍāya namaḥ - khaḍgāya namaḥ pāśāya namaḥ - aṃkuśāya namaḥ - tṛśūlāya namaḥ padmāya namaḥ - cakrāya namaḥ - vidyeśvarānvinā sarveṣāṃ śivena sārdhaṃ aikyaṃ bhāvayet - śrīśivāya namaḥ - karakṛtam aparādhaṃ kṣantumarhanti santaḥ -

Catalog Entry Status

Complete

Key

transcripts_001045

Reuse

License

Cite as

Mahotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373630