Mahotsavavidhi
Manuscript No.
T0490c
Title Alternate Script
महोत्सवविधि
Subject Description
Language
Script
Material
Condition
Bad and injured
Manuscript Extent
[Complete]
Folios in Text
80
Folio Range of Text
53 - 132
Lines per Side
20
Folios in Bundle
163+4=167
Width
21 cm
Length
33 cm
Bundle No.
T0490
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the Gurukkal of Aruppukkottai
Manuscript Beginning
Page - 153, l - 18; atha yathoktalakṣaṇaṃ yāgamaṃḍapaṃ patākadhvaja vitānādibhiralaṃkṛtya gomayalepanādibhiḥ śuddhiṃ kṛtvā atha guruḥ sāyantanīṃ sandhyāṃ viśeṣasandhyāṃ ca nivṛtya navavastrottarīya hemayajñopavīta kuṇḍalāṃgulya uṣṇīṣādyais svadehamalaṃkṛtya pādau prakṣālya
Manuscript Ending
Page - 132, l - 17; paṃcāvaraṇe - vajrāyanamaḥ - śaktaye namaḥ daṇḍāya namaḥ - khaḍgāya namaḥ pāśāya namaḥ - aṃkuśāya namaḥ - tṛśūlāya namaḥ padmāya namaḥ - cakrāya namaḥ - vidyeśvarānvinā sarveṣāṃ śivena sārdhaṃ aikyaṃ bhāvayet - śrīśivāya namaḥ - karakṛtam aparādhaṃ kṣantumarhanti santaḥ -
Catalog Entry Status
Complete
Key
transcripts_001045
Reuse
License
Cite as
Mahotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 8th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373630